ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [16]   Rūpānāhaṃ   bhikkhave   assādapariyesanaṃ  acariṃ  yo  rūpānaṃ
@Footnote: 1 Ma. Yu. taṃ. evamuparipi.
Assādo    tadajjhagamaṃ    yāvatā    rūpānaṃ   assādo   paññāya   me
eso    sudiṭṭho   rūpānāhaṃ   bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo
rūpānaṃ    ādīnavo   tadajjhagamaṃ   yāvatā   rūpānaṃ   ādīnavo   paññāya
me    eso   sudiṭṭho   rūpānāhaṃ   bhikkhave   nissaraṇapariyesanaṃ   acariṃ
yaṃ   rūpānaṃ   nissaraṇaṃ   tadajjhagamaṃ   yāvatā   rūpānaṃ   nissaraṇaṃ  paññāya
me   etaṃ  sudiṭṭhaṃ  .  saddānāhaṃ  bhikkhave  .  gandhānāhaṃ  bhikkhave .
Rasānāhaṃ   bhikkhave  .  phoṭṭhabbānāhaṃ  bhikkhave  .  dhammānāhaṃ  bhikkhave
assādapariyesanaṃ   acariṃ   yo   dhammānaṃ   assādo   tadajjhagamaṃ  yāvatā
dhammānaṃ    assādo    paññāya    me   eso   sudiṭṭho   dhammānāhaṃ
bhikkhave   ādīnavapariyesanaṃ   acariṃ   yo   dhammānaṃ   ādīnavo  tadajjhagamaṃ
yāvatā   dhammānaṃ   ādīnavo  paññāya  me  eso  sudiṭṭho  dhammānāhaṃ
bhikkhave    nissaraṇapariyesanaṃ   acariṃ   yaṃ   dhammānaṃ   nissaraṇaṃ   tadajjhagamaṃ
yāvatā dhammānaṃ nissaraṇaṃ paññāya me etaṃ sudiṭṭhaṃ.
     {16.1}  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  channaṃ bāhirānaṃ āyatanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato    yathābhūtaṃ    nābbhaññāsiṃ    .pe.   abbhaññāsiṃ   1-  .
Ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti natthidāni punabbhavoti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 11-12. https://84000.org/tipitaka/read/roman_read.php?B=18&A=209              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=209              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=16&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=14              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=16              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]