ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [97]   Atha   kho   sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
.pe.   ekamantaṃ   nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ
idha   no   bhante   aññatitthiyā   paribbājakā   amhe  evaṃ  pucchanti
kimatthiyaṃ    āvuso    samaṇe    gotame   brahmacariyaṃ   vussatīti   evaṃ
puṭṭhā    mayaṃ    bhante    tesaṃ    aññatitthiyānaṃ   paribbajakānaṃ   evaṃ
byākaroma    dukkhassa   kho   āvuso   pariññatthaṃ   bhagavati   brahmacariyaṃ
vussatīti    kacci   mayaṃ   bhante   evaṃ   puṭṭhā   evaṃ   byākaramānā
vuttavādino    ceva    bhagavato    homa   na   ca   bhagavantaṃ   abhūtena
abbhācikkhāma    dhammassa    cānudhammaṃ    byākaroma    na    ca   koci
sahadhammiko vādānuvādo 1- gārayhaṭṭhānaṃ āgacchatīti.
     {97.1}    Taggha    tumhe    bhikkhave    evaṃ   puṭṭhā   evaṃ
byākaramānā    vuttavādino    ceva    me    hotha    na    ca   maṃ
abhūtena      abbhācikkhatha     dhammassa    cānudhammaṃ    byākarotha    na
@Footnote: 1 Sī. vādānupāto.

--------------------------------------------------------------------------------------------- page64.

Ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ āgacchati . Dukkhassa hi bhikkhave pariññatthaṃ mayi brahmacariyaṃ vussati . sace pana vo bhikkhave aññatitthiyā paribbājakā evaṃ puccheyyuṃ katamañca 1- pana taṃ āvuso dukkhaṃ yassa pariññāya samaṇe gotame brahmacariyaṃ vussatīti evaṃ paṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyātha cakkhuṃ kho āvuso dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati . rūpā .pe. yampidaṃ cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ adukkhamasukhaṃ vā tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussatīti 2- .pe. mano dukkho .pe. yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati . idaṃ kho taṃ āvuso dukkhaṃ tassa pariññāya bhagavati brahmacariyaṃ vussati 3- . evaṃ puṭṭhā tumhe bhikkhave tesaṃ aññatitthiyānaṃ paribbājakānaṃ evaṃ byākareyyāthāti. Aṭṭhamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 63-64. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1240&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1240&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=97&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=403              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=403              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]