ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

page6.

[10] Rūpā bhikkhave aniccā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti . saddā gandhā rasā phoṭṭhabbā dhammā aniccā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti anāgate dhamme nābhinandati paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti. Dasamaṃ. [11] Rūpā bhikkhave dukkhā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti .pe. Ekādasamaṃ. [12] Rūpā bhikkhave anattā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ bhikkhave sutavā ariyasāvako atītesu rūpesu anapekkho hoti anāgate rūpe nābhinandati paccuppannānaṃ rūpānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti . saddā gandhā rasā phoṭṭhabbā dhammā anattā atītānāgatā ko pana vādo paccuppannānaṃ . evaṃ passaṃ

--------------------------------------------------------------------------------------------- page7.

Bhikkhave sutavā ariyasāvako atītesu dhammesu anapekkho hoti anāgate dhamme nābhinandati paccuppannānaṃ dhammānaṃ nibbidāya virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ. Aniccavaggo paṭhamo. Tassuddānaṃ aniccaṃ dukkhaṃ anattā ca tayo ajjhattabāhirā yadaniccena tayo vuttā te te ajjhattabāhirāti. ------------


             The Pali Tipitaka in Roman Character Volume 18 page 6-7. https://84000.org/tipitaka/read/roman_read.php?B=18&A=100&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=100&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=10&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=10              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]