ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [62]   Sāvatthiyaṃ   .  tatra  kho  .  no  cedaṃ  bhikkhave  rūpassa
assādo   abhavissa   na   yidaṃ   sattā  rūpasmiṃ  sārajjeyyuṃ  .  yasmā
ca   kho   bhikkhave   atthi   rūpassa   assādo   tasmā  sattā  rūpasmiṃ
sārajjanti   .   no   cedaṃ   bhikkhave   rūpassa  ādīnavo  abhavissa  na
yidaṃ   sattā   rūpasmiṃ   nibbindeyyuṃ  .  yasmā  ca  kho  bhikkhave  atthi
rūpassa    ādīnavo    tasmā   sattā   rūpasmiṃ   nibbindanti   .   no
cedaṃ   bhikkhave   rūpassa   nissaraṇaṃ   abhavissa   na  yidaṃ  sattā  rūpasmā
nissareyyuṃ   .   yasmā   ca   kho   bhikkhave   atthi   rūpassa  nissaraṇaṃ
tasmā   sattā   rūpasmā   nissaranti  .  no  cedaṃ  bhikkhave  vedanāya
assādo   abhavissa   .pe.   no   cedaṃ   bhikkhave   saññāya  .  no
cedaṃ  bhikkhave  saṅkhārānaṃ  assādo  abhavissa  na  yidaṃ  sattā saṅkhāresu
sārajjeyyuṃ   .   yasmā  ca  kho  bhikkhave  atthi  saṅkhārānaṃ  assādo
tasmā  sattā  saṅkhāresu  sārajjanti  .  no  cedaṃ  bhikkhave saṅkhārānaṃ
ādīnavo   abhavissa   na   yidaṃ   sattā   saṅkhāresu   nibbindeyyuṃ  .
Yasmā   ca   kho   bhikkhave  atthi  saṅkhārānaṃ  ādīnavo  tasmā  sattā
saṅkhāresu   nibbindanti   .   no   cedaṃ  bhikkhave  saṅkhārānaṃ  nissaraṇaṃ
@Footnote: 1 Po. Yu. abbhaññāsiṃ.

--------------------------------------------------------------------------------------------- page38.

Abhavissa na yidaṃ sattā saṅkhārehi nissareyyuṃ . yasmā ca kho bhikkhave atthi saṅkhārānaṃ nissaraṇaṃ tasmā sattā saṅkhārehi nissaranti . no cedaṃ bhikkhave viññāṇassa assādo abhavissa na yidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ . yasmā ca kho bhikkhave atthi viññāṇassa assādo tasmā sattā viññāṇasmiṃ sārajjanti . no cedaṃ bhikkhave viññāṇassa ādīnavo abhavissa na yidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ . yasmā ca kho bhikkhave atthi viññāṇassa ādīnavo tasmā sattā viññāṇasmiṃ nibbindanti . No cedaṃ bhikkhave viññāṇassa nissaraṇaṃ abhavissa na yidaṃ sattā viññāṇasmā nissareyyuṃ . yasmā ca kho bhikkhave atthi viññāṇassa nissaraṇaṃ tasmā sattā viññāṇasmā nissaranti. [63] Yāvakīvañca bhikkhave sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ na abbhaññiṃsu 1- neva tāva bhikkhave sattā sadevake 2- loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṃsu 3- . yato ca kho bhikkhave sattā imesaṃ pañcannaṃ upādānakkhandhānaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññiṃsu atha bhikkhave sattā sadevake 4- loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya @Footnote: 1 Ma. Yu. abbhaññaṃsu . 2-4 Ma. Yu. sadevakā lokā samārakā sabrahmakā .... @3 Po. vicariṃsu.

--------------------------------------------------------------------------------------------- page39.

Sadevamanussāya nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti.


             The Pali Tipitaka in Roman Character Volume 17 page 37-39. https://84000.org/tipitaka/read/roman_read.php?B=17&A=739&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=739&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=62&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=62              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]