ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [594]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha  bhikkhave  ekacco  jhāyī  samādhismiṃ  samādhikusalo  hoti  na samādhismiṃ
sappāyakārī  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ sappāyakārī
hoti   na   samādhismiṃ   samādhikusalo   .   idha  pana  bhikkhave  ekacco
jhāyī  neva  samādhismiṃ  samādhikusalo  hoti  na  samādhismiṃ  sappāyakārī .
Idha   pana   bhikkhave   ekacco  jhāyī  samādhismiṃ  samādhikusalo  ca  hoti
samādhismiṃ   sappāyakārī   ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī  samādhismiṃ
samādhikusalo   ca   samādhismiṃ   sappāyakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ
jhāyīnaṃ  aggo  ca  seṭṭho  ca  pāmokkho  ca  uttamo  ca  pavaro ca.
Seyyathāpi bhikkhave gavā khīraṃ .pe. Pavaro cāti.
     [595]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ   ṭhitikusalo   .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
ṭhitikusalo   hoti   na   samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
Ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
ṭhitikusalo  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ samāpattikusalo
ca  hoti  samādhismiṃ  ṭhitikusalo  ca  .  tatra bhikkhave yvāyaṃ jhāyī samādhismiṃ
samāpattikusalo  ca  samādhismiṃ  ṭhitikusalo  ca  .  ayaṃ  imesaṃ catunnaṃ jhāyīnaṃ
aggo  ca  seṭṭho  ca  pāmokkho  ca  uttamo ca pavaro ca. Seyyathāpi
bhikkhave gavā khīraṃ .pe. Pavaro cāti.
     [596]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ   vuṭṭhānakusalo   .   idha   pana   bhikkhave   ekacco   jhāyī
samādhismiṃ   vuṭṭhānakusalo   hoti   na  samādhismiṃ  samāpattikusalo  .  idha
pana   bhikkhave   ekacco   jhāyī  neva  samādhismiṃ  samāpattikusalo  hoti
na   samādhismiṃ   vuṭṭhānakusalo   .   idha  pana  bhikkhave  ekacco  jhāyī
samādhismiṃ   samāpattikusalo   ca   hoti   samādhismiṃ  vuṭṭhānakusalo  ca .
Tatra bhikkhave yvāyaṃ jhāyī .pe. Pavaro cāti.
     [597]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  kallitakusalo  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
kallitakusalo   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
kallitakusalo  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
Ca hoti samādhismiṃ kallitakusalo ca. Tatra .pe. Pavaro cāti.
     [598]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ   ārammaṇakusalo   .   idha   pana   bhikkhave   ekacco  jhāyī
samādhismiṃ   ārammaṇakusalo   hoti   na   samādhismiṃ   samāpattikusalo  .
Idha   pana   bhikkhave   ekacco   jhāyī  neva  samādhismiṃ  samāpattikusalo
hoti   na   samādhismiṃ   ārammaṇakusalo  .  idha  pana  bhikkhave  ekacco
jhāyī   samādhismiṃ   samāpattikusalo   ca   hoti  samādhismiṃ  ārammaṇakusalo
ca. Tatra .pe. Pavaro cāti.
     [599]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  gocarakusalo  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
gocarakusalo   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
gocarakusalo    .   idha   pana   bhikkhave   ekacco   jhāyī   samādhismiṃ
samāpattikusalo   ca   hoti  samādhismiṃ  gocarakusalo  ca  .  tatra  .pe.
Pavaro cāti.
     [600]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
Samādhismiṃ   abhinīhārakusalo   .   idha   pana   bhikkhave   ekacco  jhāyī
samādhismiṃ   abhinīhārakusalo   hoti   na   samādhismiṃ   samāpattikusalo  .
Idha  pana  bhikkhave  ekacco  jhāyī  neva  samādhismiṃ  samāpattikusalo hoti
na   samādhismiṃ   abhinīhārakusalo   .  idha  pana  bhikkhave  ekacco  jhāyī
samādhismiṃ   samāpattikusalo   ca   hoti  samādhismiṃ  abhinīhārakusalo  ca .
Tatra .pe. Pavaro cāti.
     [601]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  sakkaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
sakkaccakārī   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
sakkaccakārī  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
ca hoti samādhismiṃ sakkaccakārī ca. Tatra .pe. Pavaro cāti.
     [602]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  sātaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
sātaccakārī   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
sātaccakārī  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
Ca hoti samādhismiṃ sātaccakārī ca. Tatra .pe. Pavaro cāti.
     [603]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   samāpattikusalo  hoti  na
samādhismiṃ  sappāyakārī  .  idha  pana  bhikkhave  ekacco  jhāyī  samādhismiṃ
sappāyakārī   hoti  na  samādhismiṃ  samāpattikusalo  .  idha  pana  bhikkhave
ekacco   jhāyī   neva   samādhismiṃ  samāpattikusalo  hoti  na  samādhismiṃ
sappāyakārī  .  idha  pana  bhikkhave ekacco jhāyī samādhismiṃ samāpattikusalo
ca   hoti   samādhismiṃ  sappāyakārī  ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī
samādhismiṃ   samāpattikusalo   ca   hoti   samādhismiṃ   sappāyakārī  ca .
Ayaṃ  imesaṃ  catunnaṃ  jhāyīnaṃ  aggo  ca  seṭṭho  ca pāmokkho ca uttamo
ca  pavaro  ca  .  seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi dadhimhā
navanītaṃ   navanītamhā   sappi   sappimhā   sappimaṇḍo  tatra  aggamakkhāyati
evameva    kho   bhikkhave   yvāyaṃ   jhāyī   samādhismiṃ   samāpattikusalo
ca   hoti   samādhismiṃ   sappāyakārī  ca  .  ayaṃ  imesaṃ  catunnaṃ  jhāyīnaṃ
aggo ca seṭṭho ca pāmokkho ca uttamo ca pavaro cāti.
     [604]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave  ekacco  jhāyī  samādhismiṃ  ṭhitikusalo  hoti  na  samādhismiṃ
vuṭṭhānakusalo   .   idha   pana   bhikkhave   ekacco   jhāyī   samādhismiṃ
vuṭṭhānakusalo   hoti   na   samādhismiṃ   ṭhitikusalo  .  idha  pana  bhikkhave
Ekacco   jhāyī   neva   samādhismiṃ   ṭhitikusalo   hoti   na   samādhismiṃ
vuṭṭhānakusalo   .   idha   pana   bhikkhave   ekacco   jhāyī   samādhismiṃ
ṭhitikusalo   ca   hoti   samādhismiṃ   vuṭṭhānakusalo  ca  .  tatra  bhikkhave
yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [605]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha   bhikkhave   ekacco   jhāyī   samādhismiṃ   vuṭṭhānakusalo   hoti  na
samādhismiṃ   kallitakusalo   .  samādhismiṃ  kallitakusalo  hoti  na  samādhismiṃ
vuṭṭhānakusalo   neva   samādhismiṃ   vuṭṭhānakusalo   hoti   na   samādhismiṃ
kallitakusalo  .  samādhismiṃ  vuṭṭhānakusalo  ca  hoti  samādhismiṃ kallitakusalo
ca. Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [606]   Sāvatthī   .  samādhismiṃ  kallitakusalo  hoti  na  samādhismiṃ
ārammaṇakusalo   .   samādhismiṃ   ārammaṇakusalo   hoti   na   samādhismiṃ
kallitakusalo   .   neva   samādhismiṃ   kallitakusalo   hoti  na  samādhismiṃ
ārammaṇakusalo    .    samādhismiṃ   kallitakusalo   ca   hoti   samādhismiṃ
ārammaṇakusalo   ca   .   tatra  bhikkhave  yvāyaṃ  jhāyī  .pe.  uttamo
ca pavaro cāti.
     [607]    Sāvatthī    .   samādhismiṃ   ārammaṇakusalo   hoti   na
samādhismiṃ   gocarakusalo   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
ārammaṇakusalo    .    neva    samādhismiṃ   ārammaṇakusalo   hoti   na
Samādhismiṃ    gocarakusalo    .   samādhismiṃ   ārammaṇakusalo   ca   hoti
samādhismiṃ   gocarakusalo   ca   .   tatra  bhikkhave  yvāyaṃ  jhāyī  .pe.
Uttamo ca pavaro cāti.
     [608]   Sāvatthī   .  samādhismiṃ  gocarakusalo  hoti  na  samādhismiṃ
abhinīhārakusalo   .   samādhismiṃ   abhinīhārakusalo   hoti   na   samādhismiṃ
gocarakusalo   .   neva   samādhismiṃ   gocarakusalo   hoti  na  samādhismiṃ
abhinīhārakusalo    .    samādhismiṃ   gocarakusalo   ca   hoti   samādhismiṃ
abhinīhārakusalo   ca   .   seyyathāpi  bhikkhave  gavā  khīraṃ  khīramhā  dadhi
dadhimhā    navanītaṃ    navanītamhā   sappi   sappimhā   sappimaṇḍo   tatra
aggamakkhāyati  evameva  kho  bhikkhave  yvāyaṃ  jhāyī samādhismiṃ gocarakusalo
ca   samādhismiṃ   abhinīhārakusalo   ca   .   ayaṃ   imesaṃ  catunnaṃ  jhāyīnaṃ
.pe. Uttamo ca pavaro cāti.
     [609]  Sāvatthī  .  samādhismiṃ  abhinīhārakusalo  hoti  na  samādhismiṃ
sakkaccakārī  .  samādhismiṃ  sakkaccakārī hoti na samādhismiṃ abhinīhārakusalo.
Neva   samādhismiṃ   abhinīhārakusalo   hoti  na  samādhismiṃ  sakkaccakārī .
Samādhismiṃ  abhinīhārakusalo  ca  hoti  samādhismiṃ  sakkaccakārī  ca  .  tatra
bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [610]   Sāvatthī   .  samādhismiṃ  sakkaccakārī  hoti  na  samādhismiṃ
sātaccakārī  .  samādhismiṃ  sātaccakārī  hoti  na samādhismiṃ sakkaccakārī.
Neva   samādhismiṃ   sakkaccakārī   hoti   na   samādhismiṃ  sātaccakārī .
Samādhismiṃ   sakkaccakārī   ca   hoti   samādhismiṃ   sātaccakārī   ca  .
Tatra bhikkhave yvāyaṃ jhāyī .pe. Uttamo ca pavaro cāti.
     [611]  Sāvatthī  .  cattārome bhikkhave jhāyī. Katame cattāro.
Idha  bhikkhave  ekacco  jhāyī  samādhismiṃ  sātaccakārī  hoti  na samādhismiṃ
sappāyakārī  .  idha  pana  bhikkhave  ekacco  jhāyī samādhismiṃ sappāyakārī
hoti  na  samādhismiṃ  sātaccakārī  .  idha  pana  bhikkhave  ekacco  jhāyī
neva   samādhismiṃ   sātaccakārī   hoti   na   samādhismiṃ  sappāyakārī .
Idha   pana   bhikkhave   ekacco  jhāyī  samādhismiṃ  sātaccakārī  ca  hoti
samādhismiṃ   sappāyakārī   ca  .  tatra  bhikkhave  yvāyaṃ  jhāyī  samādhismiṃ
sātaccakārī   ca   samādhismiṃ   sappāyakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ
jhāyīnaṃ  aggo  ca  seṭṭho  ca  pāmokkho  ca  uttamo ca pavaro cāti.
Seyyathāpi    bhikkhave   gavā   khīraṃ   khīramhā   dadhi   dadhimhā   navanītaṃ
navanītamhā    sappi    sappimhā    sappimaṇḍo    tatra    aggamakkhāyati
evameva   kho   bhikkhave   yvāyaṃ   jhāyī   samādhismiṃ   sātaccakārī  ca
samādhismiṃ   sappāyakārī   ca  .  ayaṃ  imesaṃ  catunnaṃ  jhāyīnaṃ  aggo  ca
seṭṭho   ca   pāmokkho   ca  uttamo  ca  pavaro  cāti  .  idamavoca
bhagavā   .   attamanā   te   bhikkhū   bhagavato   bhāsitaṃ  abhinandunti .
(paññāsaṃ veyyākaraṇāni vitthāretabbāni).
                    Samādhisaṃyuttaṃ samattaṃ.
                        Tassuddānaṃ
         samādhi samāpatti ṭhiti vuṭṭhānaṃ    kallitārammaṇena ca
         gocaro abhinīhāro                   sakkaccasātaccakārī
         athopi sappāyanti.
                  Khandhavāravaggasaṃyuttaṃ samattaṃ.
                      Tatra vagguddānaṃ
         nakulapitā aniccañca                bhāraṃ natumhākena ca
         attadīpena paññāso              paṭhamoti pavuccati.
         Upāyo arahaṃ khajjaniyo             theraṃ pupphena pañcamaṃ
         majjhepaṇṇāsakosalo             sambuddhena pakāsitaṃ.
         Antaṃ dhammakathikāvijjā             kukkuḷaṃ diṭṭhipañcamaṃ
         tatiyo paṇṇāsako vutto         nipātoti pavuccatīti.
         Khandharādhadiṭṭhi ca okkanti       uppādena kilesena ca
         sārīputto ca nāgo ca              supaṇṇagandhabbakāyikā
         balāho vacchagotto ca            jhānena bhavati terasāti.


             The Pali Tipitaka in Roman Character Volume 17 page 332-340. https://84000.org/tipitaka/read/roman_read.php?B=17&A=6650              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=6650              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=594&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=333              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=594              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]