ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [541]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa    bhedā    paraṃ    maraṇā   sāragandhe   adhivatthānaṃ   devānaṃ
.pe.   pheggugandhe   adhivatthānaṃ   devānaṃ   .   tacagandhe  adhivatthānaṃ
Devānaṃ    .    papaṭikagandhe    adhivatthānaṃ   devānaṃ   .   pattagandhe
adhivatthānaṃ   devānaṃ   .  pupphagandhe  adhivatthānaṃ  devānaṃ  .  phalagandhe
adhivatthānaṃ   devānaṃ   .  rasagandhe  adhivatthānaṃ  devānaṃ  .  gandhagandhe
adhivatthānaṃ   devānaṃ   sahabyataṃ   upapajjatīti   .   idha  bhikkhu  ekacco
kāyena   sucaritaṃ   carati   vācāya   sucaritaṃ  carati  manasā  sucaritaṃ  carati
tassa   sutaṃ   hoti   gandhagandhe  adhivatthā  devā  dīghāyukā  vaṇṇavanto
sukhabahulāti   .   tassa   evaṃ   hoti   aho   vatāhaṃ  kāyassa  bhedā
paraṃ     maraṇā     gandhagandhe     adhivatthānaṃ     devānaṃ     sahabyataṃ
upapajjeyyanti   .   so   annaṃ  deti  pānaṃ  deti  vatthaṃ  deti  yānaṃ
deti   mālaṃ   deti  gandhaṃ  deti  vilepanaṃ  deti  seyyaṃ  deti  āvasathaṃ
deti  padīpeyyaṃ  deti  .  so  kāyassa  bhedā  paraṃ  maraṇā  gandhagandhe
adhivatthānaṃ   devānaṃ   sahabyataṃ   upapajjati   .   ayaṃ  kho  bhikkhu  hetu
ayaṃ  paccayo  yena  midhekacco  kāyassa  bhedā  paraṃ  maraṇā  gandhagandhe
adhivatthānaṃ   devānaṃ   sahabyataṃ   upapajjatīti   .   (evaṃ  ekapiṇḍikena
ekasatañca dvādasa ca suttantā bhavanti).
                   Gandhabbakāyasaṃyuttaṃ niṭṭhitaṃ.
                        Tassuddānaṃ
         suddhakaṃ ca sucaritaṃ 1-            dātā hi apare tayo 2-
         dānūpakārā dasadhā 3-       gandhabbā suppakāsitāti.
                     ------------
@Footnote: 1 Po. suddhakaṃ ca sucaritaṃ ca .   2 Ma. Yu. dasa. .  3 Ma. satamā.



             The Pali Tipitaka in Roman Character Volume 17 page 312-313. https://84000.org/tipitaka/read/roman_read.php?B=17&A=6279              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=6279              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=541&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=298              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=541              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]