ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [539]   Sāvatthī  .  ekamantaṃ  nisinno  kho  so  bhikkhu  bhagavantaṃ
Etadavoca   ko  nu  kho  bhante  hetu  ko  paccayo  yena  midhekacco
kāyassa   bhedā   paraṃ   maraṇā  sāragandhe  adhivatthānaṃ  devānaṃ  .pe.
Pheggugandhe   adhivatthānaṃ  devānaṃ  .  tacagandhe  adhivatthānaṃ  devānaṃ .
Papaṭikagandhe  adhivatthānaṃ  devānaṃ  .  pattagandhe  adhivatthānaṃ  devānaṃ .
Pupphagandhe   adhivatthānaṃ   devānaṃ  .  phalagandhe  adhivatthānaṃ  devānaṃ .
Rasagandhe   adhivatthānaṃ   devānaṃ   .   gandhagandhe   adhivatthānaṃ  devānaṃ
sahabyataṃ   upapajjatīti   .   idha  bhikkhu  ekacco  kāyena  sucaritaṃ  carati
vācāya   sucaritaṃ   carati   manasā   sucaritaṃ   carati   tassa   sutaṃ   hoti
sāragandhe   adhivatthā   devā   dīghāyukā   vaṇṇavanto   sukhabahulāti .
Tassa   evaṃ   hoti   aho   vatāhaṃ   kāyassa   bhedā   paraṃ   maraṇā
sāragandhe  adhivatthānaṃ  devānaṃ  .  pheggugandhe  adhivatthānaṃ  devānaṃ .
Tacagandhe   adhivatthānaṃ  devānaṃ  .  papaṭikagandhe  adhivatthānaṃ  devānaṃ .
Pattagandhe   adhivatthānaṃ  devānaṃ  .  pupphagandhe  adhivatthānaṃ  devānaṃ .
Phalagandhe   adhivatthānaṃ   devānaṃ   .  rasagandhe  adhivatthānaṃ  devānaṃ .
Gandhagandhe   adhivatthānaṃ   devānaṃ   sahabyataṃ   upapajjeyyanti   .   so
dātā  hoti  sāragandhānaṃ  .  so  dātā  hoti  pheggugandhānaṃ  .  so
dātā   hoti  tacagandhānaṃ  .  so  dātā  hoti  papaṭikagandhānaṃ  .  so
dātā   hoti  pattagandhānaṃ  .  so  dātā  hoti  pupphagandhānaṃ  .  so
dātā   hoti   phalagandhānaṃ   .  so  dātā  hoti  rasagandhānaṃ  .  so
dātā   hoti   gandhagandhānaṃ   .   so   kāyassa   bhedā  paraṃ  maraṇā
Gandhagandhe   adhivatthānaṃ   devānaṃ   sahabyataṃ   upapajjati   .   ayaṃ  kho
bhikkhu   hetu   ayaṃ   paccayo   yena   midhekacco  kāyassa  bhedā  paraṃ
maraṇā gandhagandhe adhivatthānaṃ devānaṃ sahabyataṃ upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 310-312. https://84000.org/tipitaka/read/roman_read.php?B=17&A=6242              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=6242              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=539&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=296              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=539              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]