![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[524] Sāvatthī . ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ Upapajjatīti . idha bhikkhu ekacco kāyena dvayakārī hoti vācāya dvayakārī manasā dvayakārī tassa sutaṃ hoti aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulāti . tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjeyyanti . so kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjati . ayaṃ kho bhikkhu hetu ayaṃ paccayo yena midhekacco kāyassa bhedā paraṃ maraṇā aṇḍajānaṃ nāgānaṃ sahabyataṃ upapajjatīti.The Pali Tipitaka in Roman Character Volume 17 page 300-301. http://www.84000.org/tipitaka/read/roman_read.php?B=17&A=6063 Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_read.php?B=17&A=6063 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=17&item=524&items=1 Compare with The MCU Version of Thai Tipitaka :- http://www.84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=281 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=17&i=524 Contents of The Tipitaka Volume 17 http://www.84000.org/tipitaka/read/?index_17
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com