ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [466]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ    abhinivissa   evaṃ   diṭṭhi   uppajjati   adukkhamasukhī   attā   hoti
arogo   parammaraṇāti   .   bhagavaṃmūlakā   no   bhante   dhammā  .pe.
Rūpe   kho   bhikkhave   sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ  diṭṭhi
uppajjati    adukkhamasukhī    attā    hoti   arogo   parammaraṇāti  .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
adukkhamasukhī attā hoti arogo parammaraṇāti.
     [467]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
Bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   vedanā  .pe.  saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ   vā   aniccaṃ   vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No hetaṃ bhante.
     [468]   Tasmā  tiha  bhikkhave  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā   yaṃ   dūre   santike   vā   sabbaṃ   rūpaṃ  netaṃ  mama  nesohamasmi
na   meso   attāti   evametaṃ   yathābhūtaṃ   sammappaññāya  daṭṭhabbaṃ .
Yā  kāci  vedanā  .  yā  kāci  saññā  .  ye  keci  saṅkhārā .
Yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yaṃ  dūre  santike
vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi   na  meso  attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .  evaṃ  passaṃ  bhikkhave
sutavā    ariyasāvako    rūpasmiṃpi    nibbindati    vedanāyapi   nibbindati
saññāyapi      nibbindati     saṅkhāresupi     nibbindati     viññāṇasmiṃpi
nibbindati     nibbindaṃ     virajjati     virāgā    vimuccati    vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   .   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ
Karaṇīyaṃ   nāparaṃ   itthattāyāti   pajānātīti   .   (purimagamanaṃ  aṭṭhārasa
veyyākaraṇā   dutiyagamanaṃ   chabbīsaṃ   vitthāretabbāni   tatiyagamanaṃ   chabbīsaṃ
vitthāretabbāni catutthagamanaṃ chabbīsaṃ vitthāretabbāni).
                     Diṭṭhisaṃyuttaṃ niṭṭhitaṃ
                     ------------



             The Pali Tipitaka in Roman Character Volume 17 page 275-277. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5576              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5576              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=466&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=235              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=466              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]