ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

              Diṭṭhisaṃyutte catutthapeyyālo catuttho
     [463]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi  uppajjati  na  vātā  vāyanti  na  najjo
sandanti   na   gabbhiniyo   vijāyanti   na   candimasuriyā   udenti   vā
apenti   vā   esikaṭṭhāyiṭṭhitāti   .  bhagavaṃmūlakā  no  bhante  dhammā
.pe.   rūpe   kho  bhikkhave  sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ
diṭṭhi   uppajjati   na   vātā   vāyanti  .pe.  esikaṭṭhāyiṭṭhitāti .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti.
     [464]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti  .  dukkhaṃ
bhante    .    yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu   taṃ
samanupassituṃ   etaṃ   mama   esohamasmi   eso   me  attāti  .  no
hetaṃ   bhante   .   vedanā  .pe.  saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ vā
taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
kallaṃ  nu  taṃ  samanupassituṃ  etaṃ  mama  esohamasmi  eso  me attāti.
No hetaṃ bhante.
     [465]   Tasmā  tiha  bhikkhave  yaṅkiñci  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā  yandūre  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi na meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .  yā  kāci
vedanā   .   yā  kāci  saññā  .  ye  keci  saṅkhārā  .  yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ   vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā  yandūre  santike  vā
sabbaṃ    viññāṇaṃ    netaṃ    mama   nesohamasmi   na   meso   attāti
evametaṃ   yathābhūtaṃ   sammappaññāya   daṭṭhabbaṃ   .   evaṃ  passaṃ  .pe.
Nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 274-275. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5547              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5547              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=463&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=234              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=463              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8311              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8311              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]