ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page271.

Diṭṭhisaṃyutte tatiyapeyyālo tatiyo 1- [459] Sāvatthī . tatra kho . kismiṃ nu kho bhikkhave sati kiṃ upādāya kiṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti . bhagavaṃmūlakā no bhante dhammā .pe. rūpe kho bhikkhave sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti . vedanāya sati .pe. saññāya sati . Saṅkhāresu sati . viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti. [460] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti. No hetaṃ bhante . iti kho bhikkhave yadaniccaṃ taṃ dukkhaṃ tasmiṃ sati tadupādāya evaṃ diṭṭhi uppajjati na vātā vāyanti na najjo sandanti na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti . vedanā .pe. Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . @Footnote: 1 Ma. tatiyagamanavagga-navātasutta.

--------------------------------------------------------------------------------------------- page272.

Aniccaṃ bhante .pe. vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya na vātā vāyanti .pe. Esikaṭṭhāyiṭṭhitāti. No hetaṃ bhante . iti kho bhikkhave yadaniccaṃ taṃ dukkhaṃ tasmiṃ sati tadupādāya evaṃ diṭṭhi uppajjati .pe. esikaṭṭhāyiṭṭhitāti . (chabbīsaṃ vitthāretabbāni). [1]-


             The Pali Tipitaka in Roman Character Volume 17 page 271-272. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5500&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5500&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=459&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=232              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=459              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8310              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8310              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]