ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [431]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa  evaṃ  diṭṭhi  uppajjati  sattīme  kāyā  akaṭā  akaṭavidhā
animmitā   animmitavidhā  1-  vañjhā  kūṭaṭṭhā  esikaṭṭhāyiṭṭhitā  te  na
iñjanti   na   vipariṇamanti  2-  [3]-  aññamaññaṃ  byādhenti  4-  nālaṃ
aññamaññassa   sukhāya   vā   dukkhāya  vā  [5]-  .  katame  satta .
Paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve.
     {431.1}  Sattīme  kāyā  akaṭā  akaṭavidhā animmitā animmitavidhā
vañjhā   kūṭaṭṭhā  esikaṭṭhāyiṭṭhitā  te  na  iñjanti  na  vipariṇamanti  na
aññamaññaṃ   byādhenti  nālaṃ  aññamaññassa  sukhāya  vā  dukkhāya  vā .
Yopi  tiṇhena  satthena  sīsaṃ  chindati na koci 6- kiñci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.
     {431.2}  Cuddasa  kho  panimāni  yonippamukhasatasahassāni saṭṭhī 7- ca
satāni  cha  ca  satāni pañca 8- ca kammuno satāni ca pañca ca kammāni tīṇi ca
@Footnote: 1 Ma. Yu. animmātā .  2 Po. Yu. na vipariṇāmenti .  3 Ma. Yu. nasaddo
@dissati .  4 Ma. byāpādhenti . 5 Ma. Yu. etthantare sukhadukkhāya vāti dissati.
@6 Yu. na koci taṃ. Ma. na sopi kañci .  7 Po. chasaṭṭhī .  8 Yu. pañca kammasatāni.

--------------------------------------------------------------------------------------------- page260.

Kammāni kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā chaḷābhijātiyo aṭṭha purisabhūmiyo ekūnapaññāsa ājīvasate 1- ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgavāsasate vīse indriyasate tiṃse nirayasate chattiṃsa rajodhātuyo satta saññigabbhā 2- satta asaññigabbhā satta nigaṇṭhigabbhā satta dibbā 3- satta mānusā satta pisācā 4- satta sarā satta pavuṭā 5- satta ca pavuṭasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappino satasahassāni yāni 6- bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti tattha natthi imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṃ vā kammaṃ paripācessāmi paripakkaṃ vā kammaṃ phussa phussa byantīkarissāmīti hevaṃ natthi doṇamite sukhadukkhe pariyantakate saṃsāre natthi hāyanavaḍḍhane natthi ukkaṃsāvakaṃse . seyyathāpi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti 7- . evameva 8- bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti. {431.3} Bhagavaṃmūlakā no bhante dhammā. Rūpe kho bhikkhave sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati sattīme kāyā akaṭā akaṭavidhā .pe. sukhadukkhaṃ palentīti . vedanāya sati .pe. Saññāya sati . saṅkhāresu sati . viññāṇe sati viññāṇaṃ upādāya @Footnote: 1 Ma. Yu. ājīvakasate . 2 Po. Ma. Yu. saññīgabbhā ... . 3 Ma. devātipi pāṭho. @4 Ma. Yu. pesācā . 5 Yu. pavudhā . 6 Yu. ayaṃ pāṭho natthi . 7 Po. phaleti. @8 Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page261.

Viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati sattīme kāyā akaṭā akaṭavidhā .pe. Sukhadukkhaṃ palentīti. [432] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya sattīme kāyā akaṭā akaṭavidhā .pe. sukhadukkhaṃ palentīti . no hetaṃ bhante . vedanā .pe. Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . api nu taṃ upādāya evaṃ diṭṭhi uppajjeyya sattīme kāyā akaṭā akaṭavidhā .pe. sukhadukkhaṃ palentīti . No hetaṃ bhante . yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā taṃpi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya sattīme kāyā akaṭā akaṭavidhā .pe. nibbeṭhiyamānā sukhadukkhaṃ palentīti. No hetaṃ bhante. Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti dukkhepissa kaṅkhā pahīnā hoti .pe. dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti . ayaṃ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 17 page 259-261. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5251&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5251&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=431&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=211              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=431              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8213              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8213              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]