ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [429]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   natthi   hetu  natthi  paccayo
Sattānaṃ  saṅkilesāya  ahetū  1-  appaccayā  sattā  saṅkilissanti  natthi
hetu   natthi   paccayo   sattānaṃ   visuddhiyā  ahetū  appaccayā  sattā
visujjhanti  natthi  balaṃ  natthi  viriyaṃ  natthi  purisathāmo  natthi  purisaparakkamo
sabbe   sattā   sabbe   pāṇā   sabbe   bhūtā  sabbe  jīvā  avasā
abalā    aviriyā    niyatisaṅgatibhāvapariṇatā    chasvevābhijātīsu   sukhadukkhaṃ
paṭisaṃvedentīti   .   bhagavaṃmūlakā   no   bhante   dhammā   .pe.  rūpe
kho  bhikkhave  sati  rūpaṃ  upādāya  rūpaṃ  abhinivissa  evaṃ  diṭṭhi  uppajjati
natthi   hetu   natthi   paccayo   .pe.   sukhadukkhaṃ   paṭisaṃvedentīti  .
Vedanāya   sati  .pe.  saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe
sati   viññāṇaṃ   upādāya   viññāṇaṃ   abhinivissa   evaṃ  diṭṭhi  uppajjati
natthi hetu natthi paccayo .pe. Sukhadukkhaṃ paṭisaṃvedentīti.
     [430]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ    bhante    .pe.   vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya
evaṃ    diṭṭhi    uppajjeyya   natthi   hetu   natthi   paccayo   .pe.
Sukhadukkhaṃ   paṭisaṃvedentīti   .   no   hetaṃ  bhante  .  vedanā  .pe.
Saññā   .  saṅkhārā  .  viññāṇaṃ  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante   .pe.   api   nu   taṃ   anupādāya   evaṃ  diṭṭhi  uppajjeyya
natthi   hetu   natthi   paccayo   .pe.   sukhadukkhaṃ   paṭisaṃvedentīti  .
No  hetaṃ  bhante  .  yampidaṃ  diṭṭhaṃ  sutaṃ  mutaṃ  viññātaṃ  pattaṃ  pariyesitaṃ
anuvicaritaṃ  manasā  taṃpi  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ bhante .pe.
@Footnote: 1 Yu. ahetu.
Api   nu   taṃ   anupādāya  evaṃ  diṭṭhi  uppajjeyya  natthi  hetu  natthi
paccayo .pe. Sukhadukkhaṃ paṭisaṃvedentīti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu ṭhānesu kaṅkhā pahīnā
hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   .pe.  dukkhanirodhagāminiyā
paṭipadāyapissa  kaṅkhā  pahīnā  hoti  .  ayaṃ  vuccati  bhikkhave ariyasāvako
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 257-259. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5222              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5222              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=429&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=210              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=429              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8193              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8193              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]