ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [427]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi  uppajjati  karato  1-  kārayato  chindato
chedāpayato  pacato  2-  pacāpayato  socato  socāpayato  3-  kilamato
kilamāpayato     phandato    phandāpayato    pāṇamatipātāpayato    adinnaṃ
ādiyato  sandhiṃ  chindato  nillopaṃ  harato  ekāgārikaṃ  karoto paripanthe
tiṭṭhato   paradāraṃ   gacchato   musā   bhaṇato   karato  na  kariyati  pāpaṃ
khurapariyantena   cepi   cakkena   yo   imissā   paṭhaviyā  pāṇe  ekaṃ
maṃsakhalaṃ    ekaṃ   maṃsapuñjaṃ   kareyya   natthi   tatonidānaṃ   pāpaṃ   natthi
pāpassa    āgamo   dakkhiṇañcepi   gaṅgāya   tīraṃ   gaccheyya   hananto
ghātento   chindanto   chedāpento   pacanto  pacāpento  4-  natthi
tatonidānaṃ    pāpaṃ   natthi   pāpassa   āgamo   uttarañcepi   gaṅgāya
tīraṃ  gaccheyya  dadanto  dāpento  5-  yajanto  yajāpento  6- natthi
tatonidānaṃ    puññaṃ    natthi    puññassa    āgamo    dānena   damena
saṃyamena   saccavajjena   natthi   puññaṃ   natthi   puññassa   āgamoti  .
Bhagavaṃmūlakā   no   bhante   dhammā   .pe.   rūpe   kho  bhikkhave  sati
rūpaṃ    upādāya    rūpaṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   karato
kārayato    .pe.    natthi    puññaṃ    natthi   puññassa   āgamo  .
Vedanāya    sati   .pe.   saññāya   sati   .   saṅkhāresu   sati  .
@Footnote: 1 Ma. karoto .  2 Yu. vadhato vadhāpayato. 3 Yu. socayato. 4 Ma. Yu. pācento.
@5 Po. dadāpento .  6 Yu. yājento.

--------------------------------------------------------------------------------------------- page257.

Viññāṇe sati viññāṇaṃ upādāya viññāṇaṃ abhinivissa evaṃ diṭṭhi uppajjati karato kārayato .pe. natthi puññaṃ natthi puññassa āgamo. [428] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya karato kārayato .pe. natthi puññaṃ natthi puññassa āgamoti . no hetaṃ bhante . vedanā .pe. Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya karato kārayato .pe. natthi puññassa āgamoti . no hetaṃ bhante . Yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā taṃpi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya karato kārayato .pe. Natthi puññaṃ natthi puññassa āgamoti. No hetaṃ bhante. Yato kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti dukkhepissa kaṅkhā pahīnā hoti .pe. dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti . ayaṃ vuccati bhikkhave ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.


             The Pali Tipitaka in Roman Character Volume 17 page 256-257. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5184&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5184&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=427&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=209              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=427              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8168              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8168              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]