ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [367]  Ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme   .   atha   kho  āyasmā  rādho  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā     bhagavantaṃ     abhivādetvā    ekamantaṃ    nisīdi   .
Ekamantaṃ   nisinno   kho  āyasmā  rādho  bhagavantaṃ  etadavoca  satto
sattoti    bhante    vuccati   kittāvatā   nu   kho   bhante   sattoti
vuccatīti  .  rūpe  kho  rādha  yo  chando  yo  rāgo  yā  nandi  yā
taṇhā   tatra   satto   tatra   visatto   tasmā   sattoti  vuccati .
Vedanāya   .   saññāya   .   saṅkhāresu   .   viññāṇe  yo  chando
yo   rāgo   yā   nandi   yā   taṇhā  tatra  satto  tatra  visatto
tasmā sattoti vuccati.
     {367.1}  Seyyathāpi  rādha  kumārakā  vā  kumārikāyo  3-
paṃsvāgārakehi    kīḷantā    4-    yāvakīvañca   tesu   paṃsvāgārakesu
avītarāgā   honti   avītacchandā  avītapemā  avītapipāsā  avītapariḷāhā
avītataṇhā    tāvatāni    paṃsvāgārakāni   ālayanti   keḷāyanti   5-
@Footnote: 1 Sī. Ma. accayāsi. A. accasā .  2 Ma. Yu. nibbānaparāyananti dissati.
@3 Yu. kumāriyo .  4 Ma. Yu. kiḷanti .  5 Sī. allīyanti. A. kīḷāyanti.

--------------------------------------------------------------------------------------------- page233.

Dhanāyanti mamāyanti yato ca kho rādha kumārakā vā kumārikāyo vā tesu paṃsvāgārakesu vītarāgā honti vītacchandā vītapemā vītapipāsā vītapariḷāhā vītataṇhā atha kho tāni paṃsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṃsenti vikīḷanikaṃ 1- karonti . evameva kho rādha tumhepi rūpaṃ vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha taṇhakkhayāya paṭipajjatha vedanaṃ vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha taṇhakkhayāya paṭipajjatha saññaṃ . Saṅkhāre vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha taṇhakkhayāya paṭipajjatha viññāṇaṃ vikiratha vidhamatha viddhaṃsetha vikīḷanikaṃ karotha taṇhakkhayāya paṭipajjatha. Taṇhakkhayo hi rādha nibbānanti.


             The Pali Tipitaka in Roman Character Volume 17 page 232-233. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4729&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4729&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=367&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=159              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=367              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8090              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8090              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]