ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [318]  Sāvatthī . Atha kho āyasmā kappo yena bhagavā tenupasaṅkami
.pe.   ekamantaṃ   nisinno  kho  āyasmā  kappo  bhagavantaṃ  etadavoca
kathaṃ   nu   kho   bhante   jānato  kathaṃ  passato  imasmiñca  saviññāṇake
kāye    bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānānusayā
na    hontīti    .    yaṅkiñci    kappa    rūpaṃ   atītānāgatapaccuppannaṃ
@Footnote: 1 Po. ... āvuso sārīputta ... .   2 Ma. vasaddo natthi.
Ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā  yaṃ  dūre  santike  vā  sabbaṃ  rūpaṃ  netaṃ  mama nesohamasmi na meso
attāti   evametaṃ   yathābhūtaṃ   sammappaññāya   passati   .   yā  kāci
vedanā  .pe.  yā  kāci  saññā  .  ye  keci  saṅkhārā . Yaṅkiñci
viññāṇaṃ     atītānāgatapaccuppannaṃ    ajjhattaṃ    vā    bahiddhā    vā
oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ  vā yaṃ dūre santike vā sabbaṃ
viññāṇaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti  evametaṃ  yathābhūtaṃ
sammappaññāya   passati   .   evaṃ   kho  kappa  jānato  evaṃ  passato
imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṅkāramamaṅkāramānānusayā na hontīti.



             The Pali Tipitaka in Roman Character Volume 17 page 206-207. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4249              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4249              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=318&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=318              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8043              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8043              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]