ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [315]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   bārāṇasiyaṃ   viharanti   isipatane  migadāye  .  atha  kho
āyasmā     mahākoṭṭhito     sāyaṇhasamayaṃ     paṭisallānā    vuṭṭhito
yenāyasmā   sārīputto   tenupasaṅkami  upasaṅkamitvā  .pe.  etadavoca
sutavatāvuso  sārīputta  bhikkhunā  katame  dhammā  yoniso manasikātabbāti.
Sutavatāvuso     koṭṭhita     bhikkhunā    pañcupādānakkhandhā    aniccato
.pe.    anattato   yoniso   manasikātabbā   .   katame   pañca  .
Seyyathīdaṃ    .   rūpūpādānakkhandho   .pe.   viññāṇūpādānakkhandho  .
Sutavatāvuso      koṭṭhita     bhikkhunā     ime     pañcupādānakkhandhā
aniccato   .pe.   anattato   yoniso   manasikātabbā   .  ṭhānaṃ  kho
panetaṃ   āvuso   vijjati   yaṃ   sutavā  bhikkhu  ime  pañcupādānakkhandhe
aniccato       .pe.      anattato      yoniso      manasikaronto
@Footnote: 1 Yu. arahattaphalaṃ .   2 Yu. apica kho.
Sotāpattiphalaṃ sacchikareyyāti.
     [316]    Sotāpannena   panāvuso   sārīputta   bhikkhunā   katame
dhammā   yoniso   manasikātabbāti  .  sotāpannenapi  kho  āvuso  1-
koṭṭhita    bhikkhunā    imeva    pañcupādānakkhandhā   aniccato   .pe.
Anattato   yoniso   manasikātabbā   .   ṭhānaṃ   kho   panetaṃ  āvuso
vijjati   yaṃ   sotāpanno   bhikkhu   ime   pañcupādānakkhandhe  aniccato
.pe.    anattato    yoniso    manasikaronto   sakadāgāmiphalaṃ   .pe.
Anāgāmiphalaṃ .pe. Arahattaphalaṃ sacchikareyyāti.
     [317]   Arahatā   panāvuso   sārīputta   katame  dhammā  yoniso
manasikātabbāti   .   arahatāpi   kho   āvuso   koṭṭhita   imeva  2-
pañcupādānakkhandhā      aniccato     dukkhato     rogato     gaṇḍato
sallato   aghato   ābādhato   parato   palokato   suññato   anattato
yoniso   manasikātabbā   .   natthi  kho  āvuso  arahato  uttarikaraṇīyaṃ
katassa    vā    paṭiccayo   api   cime   dhammā   bhāvitā   bahulīkatā
diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti.



             The Pali Tipitaka in Roman Character Volume 17 page 205-206. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4221              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4221              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=315&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=315              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8040              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8040              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]