ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [310]   Ekaṃ   samayaṃ   āyasmā   ca   sārīputto  āyasmā  ca
mahākoṭṭhito   1-   bārāṇasiyaṃ   viharanti  isipatane  migadāye  .  atha
kho    āyasmā    mahākoṭṭhito   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā   sārīputto   tenupasaṅkami   .pe.  etadavoca  sīlavatāvuso
sārīputta    bhikkhunā    katame   dhammā   yoniso   manasikātabbāti  .
Sīlavatāvuso     koṭṭhita     bhikkhunā    pañcupādānakkhandhā    aniccato
dukkhato    rogato    gaṇḍato   sallato   aghato   ābādhato   parato
palokato    suññato   anattato   yoniso   manasikātabbā   .   katame
pañca    .    seyyathīdaṃ    .   rūpūpādānakkhandho   vedanūpādānakkhandho
saññūpādānakkhandho    saṅkhārūpādānakkhandho    viññāṇūpādānakkhandho  .
Sīlavatāvuso   koṭṭhita   bhikkhunā   ime   pañcupādānakkhandhā   aniccato
dukkhato    rogato    gaṇḍato   sallato   aghato   ābādhato   parato
palokato    suññato    anattato   yoniso   manasikātabbā   .   ṭhānaṃ
@Footnote: 1 Ma. mahākoṭṭhiko.
Kho  panetaṃ  āvuso  vijjati  yaṃ  sīlavā  bhikkhu  ime  pañcupādānakkhandhe
aniccato    .pe.   anattato   yoniso   manasikaronto   sotāpattiphalaṃ
sacchikareyyāti.
     [311]    Sotāpannena   panāvuso   sārīputta   bhikkhunā   katame
dhammā   yoniso   manasikātabbāti   .   sotāpannenapi   kho   āvuso
koṭṭhita    bhikkhunā    ime    pañcupādānakkhandhā    aniccato   .pe.
Anattato  yoniso  manasikātabbā  .  ṭhānaṃ  kho  panetaṃ  āvuso  vijjati
yaṃ   sotāpanno   bhikkhu   ime   pañcupādānakkhandhe   aniccato  .pe.
Anattato yoniso manasikaronto sakadāgāmiphalaṃ sacchikareyyāti.
     [312]  Sakadāgāminā  panāvuso  sārīputta bhikkhunā katame 1- dhammā
yoniso   manasikātabbāti   .   sakadāgāmināpi   kho   āvuso  koṭṭhita
bhikkhunā    imeva    pañcupādānakkhandhā   aniccato   .pe.   anattato
yoniso   manasikātabbā   .   ṭhānaṃ   kho   panetaṃ  āvuso  vijjati  yaṃ
sakadāgāmī    bhikkhu    ime    pañcupādānakkhandhe    aniccato   .pe.
Anattato yoniso manasikaronto anāgāmiphalaṃ sacchikareyyāti.
     [313]   Anāgāminā  panāvuso  sārīputta  bhikkhunā  katame  dhammā
yoniso   manasikātabbāti   .   anāgāmināpi   kho   āvuso   koṭṭhita
bhikkhunā    imeva    pañcupādānakkhandhā   aniccato   .pe.   anattato
yoniso   manasikātabbā   .   ṭhānaṃ   kho   panetaṃ  āvuso  vijjati  yaṃ
anāgāmī    bhikkhu    ime    pañcupādānakkhandhe    aniccato    .pe.
@Footnote: 1 Yu. katame ca dhammā.
Anattato yoniso manasikaronto arahattaṃ 1- sacchikareyyāti.
     [314]   Arahatā   panāvuso   sārīputta   katame  dhammā  yoniso
manasikātabbāti    .    arahatāpi    kho    āvuso   koṭṭhita   imeva
pañcupādānakkhandhā      aniccato     dukkhato     rogato     gaṇḍato
sallato   aghato   ābādhato   parato   palokato   suññato   anattato
yoniso   manasikātabbā   .   natthi  kho  āvuso  arahato  uttarikaraṇīyaṃ
katassa   vā   paṭiccayo   api    2-  cime  dhammā  bhāvitā  bahulīkatā
diṭṭhadhammasukhavihārāya ceva saṃvattanti satisampajaññāya cāti.



             The Pali Tipitaka in Roman Character Volume 17 page 203-205. https://84000.org/tipitaka/read/roman_read.php?B=17&A=4178              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=4178              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=310&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=310              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8031              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8031              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]