ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [31]  Sāvatthiyaṃ  .  tatra  kho  .pe. Upādānaparitassanañca 4- vo
bhikkhave   desissāmi   anupādānaaparitassanañca   5-   taṃ  suṇātha  sādhukaṃ
manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū  bhagavato
paccassosuṃ. Bhagavā etadavoca
     [32]  Kathañca  bhikkhave  upādānaparitassanā  hoti  .  idha  bhikkhave
assutavā    puthujjano    ariyānaṃ    adassāvī   ariyadhammassa   akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
@Footnote: 1 Ma. sāvatthinidānaṃ. Yu. sāvatthi .  2 Po. paṭisallāno .  3 Ma. Yu.
@vitthāretabbo .  4 Ma. Yu. upādāparitassanañca .  5 Ma. Yu. anupādāaparitassanañca.

--------------------------------------------------------------------------------------------- page21.

Sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ tassa taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti- viññāṇaṃ hoti tassa rūpavipariṇāmānuparivattijā paritassanādhamma- samuppādā cittaṃ pariyādāya tiṭṭhanti cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati. {32.1} Vedanaṃ attato samanupassati vedanāvantaṃ vā attānaṃ attani vā vedanaṃ vedanāya vā attānaṃ tassa sā vedanā vipariṇamati aññathā hoti tassa vedanāvipariṇāmaññathābhāvā vedanā- vipariṇāmānuparivattiviññāṇaṃ hoti tassa vedanāvipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati. {32.2} Saññaṃ attato samanupassati .pe. saṅkhāre attato samanupassati saṅkhāravantaṃ vā attānaṃ attani vā saṅkhāre saṅkhāresu vā attānaṃ tassa te saṅkhārā vipariṇamanti aññathā honti tassa saṅkhārānaṃ vipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivattiviññāṇaṃ hoti tassa saṅkhāravipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati . viññāṇaṃ

--------------------------------------------------------------------------------------------- page22.

Attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivattiviññāṇaṃ hoti tassa viññāṇa- vipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca upādāya ca paritassati . evaṃ kho bhikkhave upādānaparitassanā hoti. [33] Kathañca bhikkhave anupādānaaparitassanā hoti . idha bhikkhave sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ tassa taṃ rūpaṃ vipariṇamati aññathā hoti tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivattiviññāṇaṃ hoti tassa na rūpavipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati. {33.1} Na vedanaṃ attato samanupassati na vedanāvantaṃ vā attānaṃ na attani vā vedanaṃ na vedanāya vā attānaṃ tassa sā vedanā vipariṇamati aññathā

--------------------------------------------------------------------------------------------- page23.

Hoti tassa vedanāvipariṇāmaññathābhāvā na vedanā- vipariṇāmānuparivattiviññāṇaṃ hoti tassa na vedanā- vipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati. {33.2} Na saññaṃ .pe. na saṅkhāre attato samanupassati na saṅkhāravantaṃ vā attānaṃ na attani vā saṅkhāre na saṅkhāresu vā attānaṃ tassa te saṅkhārā vipariṇamanti aññathā honti tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti- viññāṇaṃ hoti tassa na saṅkhāravipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati. {33.3} Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ tassa taṃ viññāṇaṃ vipariṇamati aññathā hoti tassa viññāṇa- vipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivattiviññāṇaṃ hoti tassa na viññāṇavipariṇāmānuparivattijā paritassanādhammasamuppādā cittaṃ pariyādāya tiṭṭhanti cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati. Evaṃ kho bhikkhave anupādānaaparitassanā hotīti.


             The Pali Tipitaka in Roman Character Volume 17 page 20-23. https://84000.org/tipitaka/read/roman_read.php?B=17&A=414&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=414&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=31&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=31              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6346              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6346              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]