ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [263]   Sāvatthī   .   aniccasaññā  bhikkhave  bhāvitā  bahulīkatā
sabbaṃ    kāmarāgaṃ    pariyādiyati    sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ
bhavarāgaṃ    pariyādiyati    sabbaṃ   avijjaṃ   pariyādiyati   sabbaṃ   asmimānaṃ
samūhanati  .  seyyathāpi  bhikkhave  saradasamaye  kassako  1-  mahānaṅgalena
kassanto  2-  sabbāni  mūlasantānakāni  sampadālento kassati. Evameva
kho    bhikkhave    aniccasaññā   bhāvitā   bahulīkatā   sabbaṃ   kāmarāgaṃ
pariyādiyati   sabbaṃ   rūparāgaṃ   pariyādiyati   sabbaṃ   bhavarāgaṃ   pariyādiyati
sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati.
     [264]  Seyyathāpi  bhikkhave  pabbajalāyako  3-  pabbajaṃ  lāyitvā
agge  gahetvā  odhunāti  nidhunāti  nipphoṭeti  4-  .  evameva  kho
bhikkhave aniccasaññā bhāvitā .pe.
     [265]  Seyyathāpi  bhikkhave  ambapiṇḍiyā  vaṇḍacchinnāya  5- yāni
tatra  ambāni  vaṇḍappaṭibaddhāni  sabbāni  tāni  tanvayāni  6-  bhavanti.
Evameva kho bhikkhave aniccasaññā bhāvitā bahulīkatā .pe.
     [266]  Seyyathāpi  bhikkhave  kūṭāgārassa  yā  kāci  gopānasiyo
sabbā    tā    kūṭaṅgamā    kūṭaninnā    kūṭasamosaraṇā    kūṭaṃ   tāsaṃ
@Footnote: 1 Yu. kasako. 2 Po. kassantoti natthi. sabbāni mūle santānakāni
@sapadāvento. 3 Po. sabbaphalayako sabbaphalāyitvā aggiṃ gahetvā.
@4 Po. nicchedeti. Ma. Yu. nicchodeti. 5 Po. vaṇṭacchinnāya vaṇḍacchinnāni.
@6 Sī. Ma. tadanvayāni.

--------------------------------------------------------------------------------------------- page190.

Aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe. [267] Seyyathāpi bhikkhave ye keci mūlagandhā kāḷānusārī 1- tesaṃ aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe. [268] Seyyathāpi bhikkhave ye keci sāragandhā lohitacandanaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe. [269] Seyyathāpi bhikkhave ye keci pupphagandhā vassikaṃ tesaṃ aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe. [270] Seyyathāpi bhikkhave ye keci kuṭṭharājāno 2- sabbe te rañño cakkavattissa anuyantā 3- bhavanti rājā tesaṃ cakkavatti aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe. [271] Seyyathāpi bhikkhave yā kāci tārakarūpānaṃ pabhā sabbā tā candimappabhāya kalaṃ nāgghanti soḷasiṃ candappabhā tāsaṃ aggamakkhāyati. Evameva kho bhikkhave aniccasaññā bhāvitā .pe. [272] Seyyathāpi bhikkhave saradasamaye visuddhe 4- vigatabalāhake deve ādicco nabhaṃ abbhussakkamāno 5- sabbaṃ ākāsagataṃ tamagataṃ 6- abhivihacca bhāsate ca tapate ca virocate ca . Evameva kho bhikkhave aniccasaññā bhāvitā bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati sabbaṃ rūparāgaṃ pariyādiyati sabbaṃ bhavarāgaṃ pariyādiyati sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanati 7-. @Footnote: 1 Ma. kālānusārigandho. 2 Po. Yu. maddarājāno kuḍḍarājāno. 3 anuyuttātipi @pāṭho. 4 Ma. Yu. viddhe. 5 Yu. abbhussukkamāno. 6 Po. avitabbaṃ. @7 Po. Yu. sabbavāresu samūhantīti dissati.

--------------------------------------------------------------------------------------------- page191.

[273] Kathaṃ bhāvitā ca bhikkhave aniccasaññā kathaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati .pe. sabbaṃ asmimānaṃ samūhanati . Iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā . iti saññā . iti saṅkhārā . iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . evaṃ bhāvitā kho bhikkhave aniccasaññā evaṃ bahulīkatā sabbaṃ kāmarāgaṃ pariyādiyati sabbaṃ rūparāgaṃ pariyādiyati sabbaṃ bhavarāgaṃ pariyādiyati sabbaṃ avijjaṃ pariyādiyati sabbaṃ asmimānaṃ samūhanatīti. Pupphavaggo pañcamo. Tassuddānaṃ. Nadī pupphañca pheṇañca gomayañca nakhasikhaṃ sāmuddakaṃ dve ca gaddūlā nāvasaññāya te dasāti 1-. Majjhimapaṇṇāsako samatto. Tassa majjhimapaṇṇāsakassa vagguddānaṃ upāyo arahanto ca khajjanitherasavhayaṃ 2- pupphavaggena paṇṇāsa dutiyo 3- tena pavuccati. -------------- @Footnote: 1 Ma. suddhikaṃ dve ca gaddūlā vāsijaṭaṃ aniccatāti . 2 Yu. khajjanitherasambhayaṃ. @3 Ma. Yu. dutiyo tena vuccatīti.


             The Pali Tipitaka in Roman Character Volume 17 page 189-191. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3889&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3889&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=263&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=263              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7971              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7971              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]