ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [260]  Sāvatthī  .  jānatohaṃ  bhikkhave passato āsavānaṃ khayaṃ vadāmi
no   ajānato  no  apassato  .  kiñca  bhikkhave  jānato  kiṃ  passato
āsavānaṃ   khayo  hoti  .  iti  rūpaṃ  iti  rūpassa  samudayo  iti  rūpassa
atthaṅgamo   iti   vedanā  .  iti  saññā  .  iti  saṅkhārā  .  iti
viññāṇaṃ   iti   viññāṇassa   samudayo   iti  viññāṇassa  atthaṅgamoti .
Evaṃ kho bhikkhave jānato evaṃ passato āsavānaṃ khayo hoti.
     [261]   Bhāvanānuyogaṃ   ananuyuttassa   bhikkhave   bhikkhuno  viharato
kiñcāpi   evaṃ   icchā   uppajjeyya   aho   vata   me   anupādāya
āsavehi   cittaṃ  vimucceyyāti  atha  khvassa  neva  anupādāya  āsavehi
@Footnote: 1 Ma. Yu. satīti natthi. 2 Ma. mañjiṭṭhāya. Yu. mañjeṭṭhiyā. 3 Ma. suparimatthe.
@4 Po. Ma. Yu. phalake vā .  5 dussavattheti vā pāṭho .  6 Po. sabbaṃ cittakaraṃ.
@Ma. Yu. sabbaṅgapaccaṅgiṃ .  7 Ma. Yu. evameva.

--------------------------------------------------------------------------------------------- page186.

Cittaṃ vimuccati . taṃ kissa hetu . abhāvitattātissa vacanīyaṃ . Kissa abhāvitattā . abhāvitattā catunnaṃ satipaṭṭhānānaṃ abhāvitattā catunnaṃ sammappadhānānaṃ abhāvitattā catunnaṃ iddhipādānaṃ abhāvitattā pañcannaṃ indriyānaṃ abhāvitattā pañcannaṃ balānaṃ abhāvitattā sattannaṃ bojjhaṅgānaṃ abhāvitattā ariyassa aṭṭhaṅgikassa maggassa. {261.1} Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammāadhisayitāni na sammāpariseditāni na sammāparibhāvitāni kiñcāpi tassā kukkuṭiyā evaṃ icchā uppajjeyya aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho abhabbāva 1- te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ . taṃ kissa hetu . tathā hi pana bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammāadhisayitāni na sammāpariseditāni na sammāparibhāvitāni . Evameva kho bhikkhave bhāvanānuyogaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa neva anupādāya āsavehi cittaṃ vimuccati . taṃ kissa hetu . abhāvitattātissa vacanīyaṃ . Kissa abhāvitattā . abhāvitattā catunnaṃ satipaṭṭhānānaṃ abhāvitattā @Footnote: 1 Po. abhūtapubbā.

--------------------------------------------------------------------------------------------- page187.

Catunnaṃ sammappadhānānaṃ abhāvitattā catunnaṃ iddhipādānaṃ abhāvitattā pañcannaṃ indriyānaṃ abhāvitattā pañcannaṃ balānaṃ abhāvitattā sattannaṃ bojjhaṅgānaṃ abhāvitattā ariyassa aṭṭhaṅgikassa maggassa. {261.2} Bhāvanānuyogaṃ anuyuttassa bhikkhave bhikkhuno viharato kiñcāpi evaṃ 1- icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa anupādāya āsavehi cittaṃ vimuccati . taṃ kissa hetu . bhāvitattātissa vacanīyaṃ . Kissa bhāvitattā . bhāvitattā catunnaṃ satipaṭṭhānānaṃ bhāvitattā catunnaṃ sammappadhānānaṃ bhāvitattā catunnaṃ iddhipādānaṃ bhāvitattā pañcannaṃ indriyānaṃ bhāvitattā pañcannaṃ balānaṃ bhāvitattā sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa. {261.3} Seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni sammāparibhāvitāni kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjituṃ . taṃ kissa hetu . Tathā hi pana bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni @Footnote: 1 Ma. Yu. na evaṃ.

--------------------------------------------------------------------------------------------- page188.

Sammāparibhāvitāni . evameva kho bhikkhave bhāvanānuyogamanuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti atha khvassa anupādāya āsavehi cittaṃ vimuccati . taṃ kissa hetu . Bhāvitattātissa vacanīyaṃ. Kissa bhāvitattā . bhāvitattā catunnaṃ satipaṭṭhānānaṃ bhāvitattā catunnaṃ sammappadhānānaṃ bhāvitattā catunnaṃ iddhipādānaṃ bhāvitattā pañcannaṃ indriyānaṃ bhāvitattā pañcannaṃ balānaṃ bhāvitattā sattannaṃ bojjhaṅgānaṃ bhāvitattā ariyassa aṭṭhaṅgikassa maggassa. [262] Seyyathāpi bhikkhave phalabhaṇḍassa 1- vā phalabhaṇḍantevāsissa vā vāsijaṭe dissante vā aṅgulipadāni dissanti aṅguṭṭhapadā no ca khvassa evamassa ñāṇaṃ hoti ettakaṃ vā 2- me ajja vāsijaṭassa khīṇaṃ ettakaṃ hiyyo ettakaṃ pareti atha khvassa khīṇākhīṇanteva 3- ñāṇaṃ hoti . evameva kho bhikkhave bhāvanānuyogamanuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti ettakaṃ vā me ajja āsavānaṃ khīṇaṃ ettakaṃ hiyyo ettakaṃ pareti atha khvassa khīṇe khīṇanteva ñāṇaṃ hoti . seyyathāpi bhikkhave sāmuddikāya nāvāya vettabandhanabandhāya chammāsāni udake pariyādāya hemantikena thalaṃ ukkhittāya vātātapaparetāni vettabandhanāni tāni pavussakena meghena abhippavuṭṭhāni 4- appakasireneva @Footnote: 1 Ma. palagaṇḍassa palagaṇḍantevāsissa. 2 Ma. vata. @3 Ma. khīṇaṃ khīṇanteva. 4 Yu. abhippavattāni.

--------------------------------------------------------------------------------------------- page189.

Paṭippassambhanti pūtikāni bhavanti . evameva kho bhikkhave bhāvanānuyogamanuyuttassa bhikkhuno viharato appakasireneva saññojanāni paṭippassambhanti pūtikāni bhavantīti.


             The Pali Tipitaka in Roman Character Volume 17 page 185-189. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3809&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3809&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=260&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=101              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=260              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7893              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7893              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]