ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [252]   Sāvatthī   .  ārāme  .  ekamantaṃ  nisinno  kho  so
@Footnote: 1 Ma. balāhako .  2 Sī. Ma. sūpeyyaṃ .  3 Ma. Yu. sabbeti na dissati.
@4 Yu. sabbesu.

--------------------------------------------------------------------------------------------- page179.

Bhikkhu bhagavantaṃ etadavoca atthi nu kho bhante kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . Atthi nu kho bhante kāci vedanā yā vedanā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassati . atthi nu kho bhante kāci saññā .pe. keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . Atthi nu kho bhante kiñci viññāṇaṃ yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatīti . natthi kho bhikkhu kiñci rūpaṃ yaṃ rūpaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . natthi kho bhikkhu kāci vedanā . Kāci saññā . keci saṅkhārā . kiñci viññāṇaṃ yaṃ viññāṇaṃ niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassatīti 1-. [253] Atha kho bhagavā parittaṃ nakhasikhāyaṃ paṃsuṃ āropetvā taṃ bhikkhuṃ etadavoca ettakaṃpi kho bhikkhu rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . ettakaṃpi ce 2- bhikkhu rūpaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ na yidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya . yasmā ca kho bhikkhu ettakaṃpi rūpaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya . ettakāpi kho bhikkhu vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā @Footnote: 1 Po. itisaddo na dissati . 2 Ma. Yu. cepi.

--------------------------------------------------------------------------------------------- page180.

Sassatisamaṃ tatheva ṭhassati. {253.1} Ettakāpi ce bhikkhu vedanā abhavissa niccā dhuvā sassatā avipariṇāmadhammā na yidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya . yasmā ca kho bhikkhu ettakāpi vedanā natthi niccā dhuvā sassatā avipariṇāmadhammā tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. {253.2} Ettakāpi kho bhikkhu saññā .pe. ettakāpi kho bhikkhu saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . ettakā cepi bhikkhu saṅkhārā abhavissaṃsu niccā dhuvā sassatā avipariṇāmadhammā na yidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya . yasmā ca kho bhikkhu ettakāpi saṅkhārā natthi niccā dhuvā sassatā avipariṇāmadhammā tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. {253.3} Ettakaṃpi kho bhikkhu viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ sassatisamaṃ tatheva ṭhassati . ettakaṃ cepi bhikkhu viññāṇaṃ abhavissa niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ na yidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya . yasmā ca kho bhikkhu ettakaṃpi viññāṇaṃ natthi niccaṃ dhuvaṃ sassataṃ avipariṇāmadhammaṃ tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. [254] Taṃ kiṃ maññasi bhikkhu rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. tasmā tiha .pe.

--------------------------------------------------------------------------------------------- page181.

Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 17 page 178-181. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3667&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3667&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=252&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=252              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]