ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [27]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sāvatthiyaṃ  viharati

--------------------------------------------------------------------------------------------- page18.

Jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca samādhiṃ bhikkhave bhāvetha . samāhito bhikkhave bhikkhu yathābhūtaṃ pajānāti . kiñca 1- yathābhūtaṃ pajānāti . rūpassa samudayañca atthaṅgamañca vedanāya samudayañca atthaṅgamañca saññāya samudayañca atthaṅgamañca saṅkhārānaṃ samudayañca atthaṅgamañca viññāṇassa samudayañca atthaṅgamañca. [28] Ko ca bhikkhave rūpassa samudayo ko [2]- vedanāya samudayo ko saññāya samudayo ko saṅkhārānaṃ samudayo ko viññāṇassa samudayo . idha bhikkhave abhinandati abhivadati ajjhosāya tiṭṭhati . Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati . rūpaṃ abhinandati abhivadati ajjhosāya tiṭṭhati tassa rūpaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi yā rūpe nandi tadupādānaṃ tassupādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . evametassa kevalassa dukkhakkhandhassa samudayo hoti. {28.1} Vedanaṃ abhinandati .pe. saññaṃ abhinandati .pe. Saṅkhāre abhinandati .pe. viññāṇaṃ abhinandati abhivadati ajjhosāya tiṭṭhati tassa viññāṇaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi yā viññāṇe nandi tadupādānaṃ tassupādānapaccayā bhavo bhavapaccayā jāti @Footnote: 1 Po. sabbattha kiñcīti dissati . 2 Po. etthantare casaddo dissati. ito @paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page19.

.pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti . Ayaṃ bhikkhave rūpassa samudayo ayaṃ vedanāya samudayo ayaṃ saññāya samudayo ayaṃ saṅkhārānaṃ samudayo ayaṃ viññāṇassa samudayo. [29] Ko ca bhikkhave rūpassa atthaṅgamo ko vedanāya . Ko saññāya . ko saṅkhārānaṃ . ko viññāṇassa atthaṅgamo . Idha bhikkhave nābhinandati nābhivadati nājjhosāya tiṭṭhati . kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati. {29.1} Rūpaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa rūpaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi sā nirujjhati tassa nandinirodhā upādānanirodho upādānanirodhā bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti. {29.2} Vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati tassa nandinirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho .pe. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. {29.3} Saññaṃ nābhinandati .pe. saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati tassa nandinirodhā upādānanirodho upādānanirodhā bhavanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti . viññāṇaṃ nābhinandati

--------------------------------------------------------------------------------------------- page20.

Nābhivadati nājjhosāya tiṭṭhati tassa viññāṇaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati tassa nandinirodhā upādānanirodho .pe. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. {29.5} Ayaṃ bhikkhave rūpassa atthaṅgamo ayaṃ vedanāya atthaṅgamo ayaṃ saññāya atthaṅgamo ayaṃ saṅkhārānaṃ atthaṅgamo ayaṃ viññāṇassa atthaṅgamoti.


             The Pali Tipitaka in Roman Character Volume 17 page 17-20. https://84000.org/tipitaka/read/roman_read.php?B=17&A=355&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=355&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=27&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=5              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=27              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6330              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6330              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]