ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [25]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  mahākaccāno avantīsu
viharati   kuraraghare   papāte   pabbate  .  atha  kho  haliddikāni  gahapati
yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
mahākaccānaṃ   abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho

--------------------------------------------------------------------------------------------- page17.

Haliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante bhagavatā sakkapañhe ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussānanti . imassa nu kho bhante bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti. [26] Rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati . vedanādhātuyā kho gahapati .pe. saññādhātuyā kho gahapati . saṅkhāradhātuyā kho gahapati . viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā tesaṃ khayā virāgā nirodhā cāgā paṭinissaggā cittaṃ suvimuttanti vuccati . iti kho gahapati yantaṃ vuttaṃ bhagavatā sakkapañhe ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussānanti . imassa kho gahapati bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.


             The Pali Tipitaka in Roman Character Volume 17 page 16-17. https://84000.org/tipitaka/read/roman_read.php?B=17&A=332&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=332&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=25&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6325              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6325              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]