ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [25]  Evamme  sutaṃ  ekaṃ  samayaṃ  āyasmā  mahākaccāno avantīsu
viharati   kuraraghare   papāte   pabbate  .  atha  kho  haliddikāni  gahapati
yenāyasmā    mahākaccāno    tenupasaṅkami   upasaṅkamitvā   āyasmantaṃ
mahākaccānaṃ   abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho
Haliddikāni    gahapati    āyasmantaṃ   mahākaccānaṃ   etadavoca   vuttamidaṃ
bhante  bhagavatā  sakkapañhe  ye  te  samaṇabrāhmaṇā  taṇhāsaṅkhayavimuttā
te      accantaniṭṭhā     accantayogakkhemino     accantabrahmacārino
accantapariyosānā   seṭṭhā   devamanussānanti   .   imassa   nu   kho
bhante    bhagavatā    saṅkhittena   bhāsitassa   kathaṃ   vitthārena   attho
daṭṭhabboti.
     [26]  Rūpadhātuyā  kho  gahapati  yo  chando  yo  rāgo  yā nandi
yā   taṇhā   ye   upāyupādānā   cetaso   adhiṭṭhānābhinivesānusayā
tesaṃ   khayā   virāgā   nirodhā  cāgā  paṭinissaggā  cittaṃ  suvimuttanti
vuccati   .   vedanādhātuyā   kho   gahapati   .pe.  saññādhātuyā  kho
gahapati   .  saṅkhāradhātuyā  kho  gahapati  .  viññāṇadhātuyā  kho  gahapati
yo   chando   yo  rāgo  yā  nandi  yā  taṇhā  ye  upāyupādānā
cetaso   adhiṭṭhānābhinivesānusayā  tesaṃ  khayā  virāgā  nirodhā  cāgā
paṭinissaggā   cittaṃ   suvimuttanti   vuccati   .   iti  kho  gahapati  yantaṃ
vuttaṃ   bhagavatā  sakkapañhe  ye  te  samaṇabrāhmaṇā  taṇhāsaṅkhayavimuttā
te      accantaniṭṭhā     accantayogakkhemino     accantabrahmacārino
accantapariyosānā    seṭṭhā    devamanussānanti    .    imassa   kho
gahapati    bhagavatā   saṅkhittena   bhāsitassa   evaṃ   vitthārena   attho
daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 17 page 16-17. https://84000.org/tipitaka/read/roman_read.php?B=17&A=332              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=332              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=25&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=4              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=25              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6325              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6325              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]