ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [225]   Ekaṃ   samayaṃ  sambahulā  therā  bhikkhū  kosambiyaṃ  viharanti
ghositārāme  .  tena  kho  pana  samayena āyasmā khemako badarikārāme
viharati   ābādhiko   dukkhito  bāḷhagilāno  .  atha  kho  therā  bhikkhū
sāyaṇhasamayaṃ    paṭisallānā   vuṭṭhitā   āyasmantaṃ   dāsakaṃ   āmantesuṃ
ehi    tvaṃ   āvuso   dāsaka   yena   khemako   bhikkhu   tenupasaṅkama
@Footnote: 1 Po. Yu. vediyati .  2 Po. na..

--------------------------------------------------------------------------------------------- page155.

Upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi therā taṃ āvuso khemaka evamāhaṃsu kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti . evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami upasaṅkamitvā āyasmantaṃ khemakaṃ etadavoca therā taṃ āvuso khemaka evamāhaṃsu kacci te āvuso khamanīyaṃ kacci yāpanīyaṃ kacci dukkhā vedanā paṭikkamanti no abhikkamanti paṭikkamo sānaṃ paññāyati no abhikkamoti . na me āvuso khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti. [226] Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū etadavoca khemako āvuso bhikkhu evamāha na me āvuso khamanīyaṃ na yāpanīyaṃ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti abhikkamo sānaṃ paññāyati no paṭikkamoti . ehi tvaṃ āvuso dāsaka yena khemako bhikkhu tenupasaṅkama upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi therā taṃ āvuso khemaka evamāhaṃsu pañcime āvuso upādānakkhandhā vuttā bhagavatā. Seyyathīdaṃ. Rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho . imesu

--------------------------------------------------------------------------------------------- page156.

Āyasmā khemako pañcasu upādānakkhandhesu kiñci attaṃ 1- vā attaniyaṃ vā samanupassatīti. {226.1} Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami .pe. therā taṃ āvuso khemaka evamāhaṃsu pañcime āvuso upādānakkhandhā vuttā bhagavatā. Seyyathīdaṃ . rūpūpādānakkhandho .pe. viññāṇūpādānakkhandho . Imesu āyasmā khemako pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassatīti . pañcime āvuso upādānakkhandhā vuttā bhagavatā . seyyathīdaṃ . Rūpūpādānakkhandho .pe. Viññāṇūpādānakkhandho. Imesu khvāhaṃ āvuso pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmīti. [227] Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū etadavoca khemako āvuso bhikkhu evamāha pañcime upādānakkhandhā vuttā bhagavatā . seyyathīdaṃ . Rūpūpādānakkhandho .pe. viññāṇūpādānakkhandho . imesu khvāhaṃ āvuso pañcasu upādānakkhandhesu 2- na kiñci attaṃ vā attaniyaṃ vā samanupassāmīti. {227.1} Ehi tvaṃ āvuso dāsaka yena khemako bhikkhu tenupasaṅkama upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi therā taṃ āvuso khemaka evamāhaṃsu pañcime āvuso upādānakkhandhā vuttā bhagavatā . seyyathīdaṃ . rūpūpādānakkhandho .pe. Viññāṇūpādānakkhandho . no ce kirāyasmā khemako imesu @Footnote: 1 Yu. attānaṃ . 2 Po. pañcupādānakkhandhesu.

--------------------------------------------------------------------------------------------- page157.

Pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassati tenahāyasmā khemako arahaṃ khīṇāsavoti. {227.2} Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako .pe. therā taṃ āvuso khemaka evamāhaṃsu pañcime āvuso upādānakkhandhā vuttā bhagavatā . Seyyathīdaṃ . rūpūpādānakkhandho .pe. viññāṇūpādānakkhandho . no ce kirāyasmā khemako imesu pañcasu upādānakkhandhesu kiñci attaṃ vā attaniyaṃ vā samanupassati tenahāyasmā khemako arahaṃ khīṇāsavoti. Pañcime āvuso upādānakkhandhā vuttā bhagavatā . seyyathīdaṃ . Rūpūpādānakkhandho .pe. viññāṇūpādānakkhandho . imesu khvāhaṃ āvuso pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmi na camhi arahaṃ khīṇāsavo apica me āvuso pañcasu upādānakkhandhesu asmīti adhigataṃ ayamahamasmīti ca 1- na samanupassāmīti. [228] Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami upasaṅkamitvā there bhikkhū etadavoca khemako āvuso bhikkhu evamāha pañcime āvuso upādānakkhandhā vuttā bhagavatā . Seyyathīdaṃ . rūpūpādānakkhandho .pe. viññāṇūpādānakkhandho . Imesu khvāhaṃ āvuso pañcasu upādānakkhandhesu na kiñci attaṃ vā attaniyaṃ vā samanupassāmi na camhi arahaṃ khīṇāsavo apica @Footnote: 1 Ma. na ca.

--------------------------------------------------------------------------------------------- page158.

Me āvuso pañcasu upādānakkhandhesu asmīti adhigataṃ ayamahamasmīti ca na 1- samanupassāmīti. {228.1} Ehi tvaṃ āvuso dāsaka yena khemako bhikkhu tenupasaṅkama upasaṅkamitvā khemakaṃ bhikkhuṃ evaṃ vadehi therā taṃ āvuso khemaka evamāhaṃsu yametaṃ āvuso khemaka asmīti vadesi kimetaṃ asmīti vadesi. Rūpaṃ asmīti vadesi . aññatra rūpā asmīti vadesi. Vedanaṃ. Saññaṃ. Saṅkhāre. Viññāṇaṃ asmīti vadesi .pe. aññatra viññāṇā asmīti vadesi . Yametaṃ āvuso khemaka asmīti vadesi kimetaṃ asmīti vadesīti. Evamāvusoti kho āyasmā dāsako therānaṃ bhikkhūnaṃ paṭissutvā yenāyasmā khemako tenupasaṅkami upasaṅkamitvā āyasmantaṃ khemakaṃ etadavoca therā taṃ āvuso khemaka evamāhaṃsu yametaṃ āvuso khemaka asmīti vadesi kimetaṃ asmīti vadesi . rūpaṃ asmīti vadesi . aññatra rūpā asmīti vadesi . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ asmīti vadesi. Aññatra viññāṇā asmīti vadesi . yametaṃ āvuso khemaka asmīti vadesi kimetaṃ asmīti vadesīti . alaṃ āvuso dāsaka kiṃ imāya sandhāvanikāya āharāvuso daṇḍaṃ ahameva yena therā bhikkhū tenupasaṅkamissāmīti. [229] Atha kho āyasmā khemako daṇḍamolambha 2- yena therā bhikkhū tenupasaṅkami upasaṅkamitvā therehi bhikkhūhi saddhiṃ sammodi @Footnote: 1 Po. nasaddo na dissati. 2 Ma. daṇḍamolumbha.

--------------------------------------------------------------------------------------------- page159.

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ khemakaṃ therā bhikkhū etadavocuṃ yametaṃ āvuso khemaka asmīti vadesi kimetaṃ asmīti vadesi . rūpaṃ asmīti vadesi . aññatra rūpā asmīti vadesi . vedanaṃ . Saññaṃ. Saṅkhāre . viññāṇaṃ asmīti vadesi . aññatra viññāṇā asmīti vadesi . yametaṃ āvuso khemaka asmīti vadesi kimetaṃ asmīti vadesīti . na khvāhaṃ āvuso rūpaṃ asmīti vadāmi napi aññatra rūpā asmīti vadāmi na vedanaṃ . na saññaṃ. Na saṅkhāre. Na viññāṇaṃ asmīti vadāmi napi aññatra viññāṇā asmīti vadāmi apica me āvuso pañcasu upādānakkhandhesu asmīti adhigataṃ ayamahamasmīti na ca samanupassāmi. {229.1} Seyyathāpi āvuso uppalassa vā padumassa vā puṇḍarīkassa vā gandho yo nu kho evaṃ vadeyya pattassa gandhoti vā 1- vaṇṇassa gandhoti vā kiñjakkhassa 2- gandhoti vā sammā nu kho so vadamāno vadeyyāti . no hetaṃ āvuso . Yathākathaṃ panāvuso sammā byākaramāno byākareyyāti . pupphassa gandhoti kho āvuso sammā byākaramāno byākareyyāti . Evameva khvāhaṃ āvuso na rūpaṃ asmīti vadāmi napi aññatra rūpā asmīti vadāmi na vedanaṃ . na saññaṃ . na saṅkhāre . @Footnote: 1 Yu. vāsaddo na dissati. 2 Ma. kiñjakkharāya. Po. kiñjakkhussa.

--------------------------------------------------------------------------------------------- page160.

Na viññāṇaṃ asmīti vadāmi napi aññatra viññāṇā asmīti vadāmi apica me āvuso pañcasu upādānakkhandhesu asmīti adhigataṃ ayamahamasmīti na ca samanupassāmi. {229.2} Kiñcāpi āvuso ariyasāvakassa pañcorambhāgiyāni saññojanāni pahīnāni bhavanti atha khvassa hoti yeva 1- pañcasu upādānakkhandhesu anusahagato asmīti māno asmīti chando asmīti anusayo asamūhato . so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā . iti saññā . Iti saṅkhārā. Iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato asmīti māno asmīti chando asmīti anusayo asamūhato sopi samugghātaṃ gacchati. {229.3} Seyyathāpi āvuso vatthaṃ saṅkiliṭṭhaṃ malaggahitaṃ tamenaṃ sāmikā rajakassa anuppadajjuṃ 2- tamenaṃ rajako ūse vā khāre vā gomaye vā saṃmadditvā acche udake vikkhāleti kiñcāpi taṃ hoti vatthaṃ parisuddhaṃ pariyodātaṃ atha khvassa hoti yo ca anusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato tamenaṃ rajako sāmikānaṃ deti tamenaṃ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti yopissa hoti anusahagato ūsagandho @Footnote: 1 Ma. yo ca . 2 Po. anupadatthuṃ.

--------------------------------------------------------------------------------------------- page161.

Vā khāragandho vā gomayagandho vā asamūhato sopi samugghātaṃ gacchati . evameva kho āvuso kiñcāpi ariyasāvakassa pañcorambhāgiyāni saññojanāni pahīnāni bhavanti atha khvassa hotiyeva pañcasu upadānakkhandhesu anusahagato asmīti māno asmīti chando asmīti anusayo asamūhato so aparena samayena pañcasu upādānakkhandhesu udayabbayānupassī viharati iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā . iti saññā . iti saṅkhārā . iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti. {229.4} Tassimesu pañcasu upādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasu upādānakkhandhesu anusahagato asmīti māno asmīti chando asmīti anusayo asamūhato sopi samugghātaṃ gacchatīti. [230] Evaṃ vutte therā bhikkhū āyasmantaṃ khemakaṃ etadavocuṃ na kho [1]- mayaṃ āyasmantaṃ khemakaṃ vihesāpekkhā apucchimhā 2- api cāyasmā khemako pahoti 3- tassa bhagavato sāsanaṃ vitthārena ācikkhituṃ desetuṃ paññapetuṃ 4- paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātuṃ yadidaṃ āyasmatā khemakena tassa bhagavato sāsanaṃ vitthārena ācikkhitaṃ desitaṃ paññapitaṃ paṭṭhapitaṃ vivaritaṃ vibhajitaṃ uttānīkatanti. Idamavoca āyasmā khemako . attamanā therā bhikkhū āyasmato khemakassa bhāsitaṃ abhinanduṃ . imasmiñca pana @Footnote: 1 Yu. panasaddo dissati . 2 Ma. Yu. pucchimha . 3 Ma. pahosi. @4 Ma. Yu. paññāpetuṃ.

--------------------------------------------------------------------------------------------- page162.

Veyyākaraṇasmiṃ bhaññamāne saṭṭhīmattānaṃ therānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu āyasmato ca 1- khemakassāti.


             The Pali Tipitaka in Roman Character Volume 17 page 154-162. https://84000.org/tipitaka/read/roman_read.php?B=17&A=3157&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=3157&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=225&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=89              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=225              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7610              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7610              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]