ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [208]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane kūṭāgāra-
sālāyaṃ   .   tena   kho  pana  samayena  āyasmā  anurādho  bhagavato
avidūre   araññakuṭikāyaṃ   viharati   .   atha  kho  sambahulā  aññatitthiyā
paribbājakā    yenāyasmā    anurādho    tenupasaṅkamiṃsu   upasaṅkamitvā
āyasmatā   anurādhena   saddhiṃ   sammodiṃsu   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te
aññatitthiyā   paribbājakā   āyasmantaṃ   anurādhaṃ   etadavocuṃ  yo  so
āvuso   anurādha   tathāgato   uttamapuriso   paramapuriso  paramapattipatto
taṃ   tathāgato   imesu   catūsu   ṭhānesu  paññāpayamāno  paññapeti  2-
hoti   tathāgato   parammaraṇāti   vā   na  hoti  tathāgato  parammaraṇāti
vā   hoti   ca   na   ca   hoti   tathāgato   parammaraṇāti  vā  neva
hoti na na hoti tathāgato parammaraṇāti vāti 3-.
     {208.1}   Evaṃ   vutte  āyasmā  anurādho  te  aññatitthiye
paribbājake   etadavoca   yo   so   āvuso   tathāgato  uttamapuriso
paramapuriso    paramapattipatto   taṃ   tathāgato   aññatra   imehi   catūhi
ṭhānehi   paññāpayamāno   paññapeti   hoti  tathāgato  parammaraṇāti  vā
na  hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti
vā  neva  hoti  na  na  hoti  tathāgato parammaraṇāti vāti. Evaṃ vutte
@Footnote: 1 Yu. idamavoca āyasmā sārīputto. attamano āyasmā yamako āyasmato
@sārīputtassa bhāsitaṃ abhinandītīti dissati .   2 Po. Ma. Yu. paññāpeti
@3 Po. Yu. vā.

--------------------------------------------------------------------------------------------- page142.

Te aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ etadavocuṃ so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyattoti . atha kho aññatitthiyā paribbājakā āyasmantaṃ anurādhaṃ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. [209] Atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi sace kho maṃ te aññatitthiyā paribbājakā uttariṃ [1]- puccheyyuṃ kathaṃ byākaramāno na 2- khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ dhammassa cānudhammaṃ byākareyyaṃ na ca koci sahadhammiko vādānupāto 3- gārayhaṃ ṭhānaṃ āgaccheyyāti . atha kho āyasmā anurādho yena bhagavā tenupasaṅkami upasaṅkamitvā .pe. ekamantaṃ nisinno kho āyasmā anurādho bhagavantaṃ etadavoca idhāhaṃ bhante bhagavato avidūre araññakuṭikāyaṃ viharāmi atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṃ tenupasaṅkamiṃsu .pe. maṃ etadavocuṃ yo so āvuso anurādha tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato imesu catūsu ṭhānesu paññāpayamāno paññapeti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti @Footnote: 1 Ma. Yu. pañhaṃ . 2 Po. Ma. Yu. nu . 3 vādānuvādotipi pāṭho.

--------------------------------------------------------------------------------------------- page143.

Vā neva hoti na na hoti tathāgato parammaraṇāti vāti. {209.1} Evaṃ vuttāhaṃ bhante te aññatitthiye paribbājake etadavocaṃ yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato parammaraṇāti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vāti . Evaṃ vutte bhante te aññatitthiyā paribbājakā maṃ etadavocuṃ so cāyaṃ bhikkhu navo bhavissati acirapabbajito thero vā pana bālo abyattoti . atha kho maṃ bhante te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṃsu. {209.2} Tassa mayhaṃ bhante acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi sace kho maṃ te aññatitthiyā paribbājakā uttariṃ puccheyyuṃ kathaṃ byākaramāno na 1- khvāhaṃ tesaṃ aññatitthiyānaṃ paribbājakānaṃ vuttavādī ceva bhagavato assaṃ na ca bhagavantaṃ abhūtena abbhācikkheyyaṃ dhammassa cānudhammaṃ byākareyyaṃ na ca koci sahadhammiko vādānupāto gārayhaṃ ṭhānaṃ āgaccheyyāti. [210] Taṃ kiṃ maññasi anurādha rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no @Footnote: 1 Po. Ma. Yu. nu.

--------------------------------------------------------------------------------------------- page144.

Hetaṃ bhante . vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. tasmā tiha .pe. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānāti. [211] Taṃ kiṃ maññasi anurādha rūpaṃ tathāgatoti samanupassasīti . no hetaṃ bhante . vedanaṃ . saññaṃ . Saṅkhāre. Viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. [212] Taṃ kiṃ maññasi anurādha rūpasmiṃ tathāgatoti samanupassasīti . no hetaṃ bhante . aññatra rūpā tathāgatoti samanupassasīti . no hetaṃ bhante . vedanāya .pe. aññatra vedanāya .pe. saññāya . aññatra saññāya . saṅkhāresu . Aññatra saṅkhārehi . viññāṇasmiṃ . aññatra viññāṇā tathāgatoti samanupassasīti. No hetaṃ bhante. [213] Taṃ kiṃ maññasi anurādha rūpaṃ . vedanā . saññā . Saṅkhārā. Viññāṇaṃ tathāgatoti samanupassasīti. No hetaṃ bhante. [214] Taṃ kiṃ maññasi anurādha ayaṃ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassasīti . no hetaṃ bhante . ettha ca te anurādha diṭṭheva dhamme saccato tathato 1- tathāgato anupalabbhiyamāno kallaṃ nu te taṃ veyyākaraṇaṃ yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto @Footnote: 1 evaṃ vuttākārena veditabbaṃ.

--------------------------------------------------------------------------------------------- page145.

Taṃ tathāgato aññatra imehi catūhi ṭhānehi paññāpayamāno paññapeti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti . No hetaṃ bhante . sādhu sādhu anurādha pubbe cāhaṃ anurādha etarahi ca dukkhañceva paññapemi dukkhassa ca nirodhanti.


             The Pali Tipitaka in Roman Character Volume 17 page 141-145. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2874&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2874&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=208&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=208              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7537              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7537              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]