ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [194]  Sāvatthiyaṃ  viharati  .  ārāme  .  tena  kho pana samayena
āyasmā    tisso    bhagavato    pitucchāputto    sambahulānaṃ    bhikkhūnaṃ
evamāroceti   api   me   āvuso   madhurakajāto  viya  kāyo  disāpi
me   na   pakkhāyanti   dhammāpi   maṃ   4-  nappaṭibhanti  thīnamiddhañca  me
cittaṃ   pariyādāya   tiṭṭhati  anabhirato  ca  5-  brahmacariyaṃ  carāmi  hoti
ca me dhammesu vicikicchāti.
     [195]   Atha   kho   sambahulā  bhikkhū  yena  bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā   kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  āyasmā  bhante  tisso
bhagavato   pitucchāputto   sambahulānaṃ   bhikkhūnaṃ   evamāroceti  api  me
āvuso   madhurakajāto  viya  kāyo  disāpi  me  na  pakkhāyanti  dhammāpi
maṃ   nappaṭibhanti   thīnamiddhañca   me   cittaṃ  pariyādāya  tiṭṭhati  anabhirato
ca brahmacariyaṃ carāmi hoti ca me dhammesu vicikicchāti.
     {195.1}  Atha  kho  bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu
mama  vacanena  tissaṃ  bhikkhuṃ āmantehi satthā taṃ āvuso tissa āmantetīti.
Evaṃ  bhanteti  kho  so  bhikkhu  bhagavato  paṭissutvā  yenāyasmā  tisso
@Footnote: 1 Ma. Yu. pajānātīti .   2 Ma. Yu. idañca pana .  3 Yu. abhisametoti.
@4 Po. me nappaṭilabhanti .  5 Po. va.

--------------------------------------------------------------------------------------------- page130.

Tenupasaṅkami upasaṅkamitvā āyasmantaṃ tissaṃ etadavoca satthā taṃ āvuso tissa āmantetīti . evaṃ āvusoti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ tissaṃ bhagavā etadavoca saccaṃ kira tvaṃ tissa sambahulānaṃ bhikkhūnaṃ evamārocesi api me āvuso madhurakajāto viya kāyo .pe. hoti ca me dhammesu vicikicchāti. Evaṃ bhante. Taṃ kiṃ maññasi tissa rūpe avītarāgassa 1- avītatacchandassa avītapemassa avītapipāsassa avītapariḷāhassa avītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsāti. Evaṃ bhante. {195.2} Sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ rūpe avītarāgassa . vedanāya . saññāya . saṅkhāresu avītarāgassa .pe. Tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsāti . evaṃ bhante . Sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ saṅkhāresu avītarāgassa . viññāṇe avītarāgassa avītacchandassa avītapemassa avītapipāsassa avītapariḷāhassa avītataṇhassa tassa viññāṇassa pariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti . evaṃ bhante . sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ viññāṇe avītarāgassa. @Footnote: 1 Po. Ma. Yu. avigatarāgassa ... avigatataṇhassa . 2 Po. yathābhūtaṃ.

--------------------------------------------------------------------------------------------- page131.

[196] Taṃ kiṃ maññasi tissa rūpe vītarāgassa vītacchandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti . No hetaṃ bhante . sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ rūpe vītarāgassa . vedanāya . saññāya . saṅkhāresu . Viññāṇe vītarāgassa vītacchandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti . no hetaṃ bhante . sādhu sādhu tissa evaṃ hetaṃ tissa hoti yathātaṃ viññāṇe vītarāgassa . taṃ kiṃ maññasi tissa rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante .pe. tasmā tiha . Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānāti. [197] Seyyathāpi 1- tissa dve purisā eko puriso amaggakusalo eko puriso maggakusalo tamenaṃ so amaggakusalo puriso amuṃ maggakusalaṃ purisaṃ maggaṃ puccheyya so evaṃ vadeyya evaṃ 2- bho purisa ayaṃ maggo tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi dvedhāpathaṃ 3- tattha vāmaṃ muñcitvā dakkhiṇaṃ gaṇha tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi tibbaṃ vanasaṇḍaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi mahantaṃ ninnaṃ @Footnote: 1 Yu. seyyathāpissa . 2 Ma. ehi . 3 Yu. dvidhāpathaṃ.

--------------------------------------------------------------------------------------------- page132.

Pallalaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi sobbhaṃ papātaṃ tena muhuttaṃ gaccha tena muhuttaṃ gantvā dakkhissasi samaṃ bhūmibhāgaṃ ramaṇīyaṃ 1-. {197.1} Upamā kho myāyaṃ tissa katā atthassa viññāpanāya ayaṃ cevettha attho . puriso amaggakusaloti kho tissa puthujjanassetaṃ adhivacanaṃ . puriso maggakusaloti kho tissa tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa . dvedhāpathoti kho tissa vicikicchāyetaṃ adhivacanaṃ . Vāmo maggoti kho tissa aṭṭhaṅgikassetaṃ micchāmaggassa adhivacanaṃ . Seyyathīdaṃ . micchādiṭṭhiyā .pe. micchāsamādhissa . dakkhiṇo maggoti kho tissa ariyassetaṃ aṭṭhaṅgikassa maggassa adhivacanaṃ . seyyathīdaṃ . Sammādiṭṭhiyā .pe. sammāsamādhissa . tibbo vanasaṇḍoti kho tissa avijjāyetaṃ adhivacanaṃ . mahantaṃ ninnaṃ pallalanti kho tissa kāmānametaṃ adhivacanaṃ . sobbho papātoti kho tissa kodhupāyāsassetaṃ adhivacanaṃ . samo bhūmibhāgo ramaṇīyoti kho tissa nibbānassetaṃ adhivacanaṃ . abhirama tissa abhirama tissa ahamovādena ahamanuggahena ahamanusāsaniyāti 2- . idamavoca bhagavā . attamano āyasmā tisso bhagavato bhāsitaṃ abhinandīti.


             The Pali Tipitaka in Roman Character Volume 17 page 129-132. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2626&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2626&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=194&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=84              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=194              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7459              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7459              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]