ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [182]   Ekaṃ   samayaṃ   bhagavā   sāvatthiyaṃ   viharati   pubbārāme
migāramātupāsāde   mahatā   bhikkhusaṅghena   saddhiṃ   .   tena  kho  pana
samayena    bhagavā   tadahuposathe   paṇṇarase   puṇṇāya   4-   puṇṇamāya
rattiyā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti.
     [183]  Atha  kho  aññataro  bhikkhu  uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ
karitvā    yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca
puccheyyāhaṃ  bhante  bhagavantaṃ  kiñci  5-  deva  desaṃ  sace  me  bhagavā
okāsaṃ   karoti   pañhassa   veyyākaraṇāyāti   .   tenahi  tvaṃ  bhikkhu
sake   āsane   nisīditvā   puccha  yadākaṅkhasīti  .  evaṃ  bhanteti  kho
so   bhikkhu   bhagavato   paṭissutvā   sake   āsane  nisīditvā  bhagavantaṃ
@Footnote: 1 Po. vicikicchitā adiṭṭhigatā .   2 Po. yā kho panimā bhikkhave.
@3 Po. evaṃ kho. 4 Po. saṃpuṇṇāya .  5 Po. kiñci teneva.

--------------------------------------------------------------------------------------------- page122.

Etadavoca ime nu kho bhante pañcupādānakkhandhā . seyyathīdaṃ . Rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti . ime kho bhikkhu pañcupādānakkhandhā . seyyathīdaṃ . rūpūpādānakkhandho .pe. Viññāṇūpādānakkhandhoti. [184] Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi 1- ime kho pana bhante pañcupādānakkhandhā kiṃmūlakāti . ime kho bhikkhu pañcupādānakkhandhā chandamūlakāti .pe. Taññeva 2- nu kho bhante upādānaṃ te ca 3- pañcupādānakkhandhā. Udāhu aññatra pañcahi 4- upādānakkhandhehi 4- upādānanti . Na kho bhikkhu taññeva upādānaṃ te ca pañcupādānakkhandhā napi 5- aññatra pañcahi upādānakkhandhehi upādānaṃ apica yo 6- tattha chandarāgo taṃ 7- tattha upādānanti. [185] Sādhu bhanteti kho so bhikkhu .pe. uttariṃ pañhaṃ apucchi siyā pana bhante pañcupādānakkhandhesu chandarāgavemattatāti . Siyā bhikkhūti bhagavā avoca idha bhikkhu ekaccassa 8- evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ evaṃsañaño 9- siyaṃ anāgatamaddhānaṃ evaṃsaṅkhāro siyaṃ @Footnote: 1 Po. pucchi . 2 Po. tadaññeva . 3 Sī. Ma. cakāro na dissati. @4 Yu. pañcupādānakkhandhehi . 5 Ma. Yu. nāpi. Po. pisaddo na dissati. @6 Po. kho. 7 Po. tanti na dissati . 8 Po. ekassa yathā evaṃ. @9 Po. Yu. evaṃsaññī.

--------------------------------------------------------------------------------------------- page123.

Anāgatamaddhānaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti 1- . evaṃ kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatāti. [186] Sādhu bhanteti kho so bhikkhu .pe. uttariṃ pañhaṃ apucchi kittāvatā nu kho bhante khandhānaṃ khandhādhivacananti . yaṅkiñci bhikkhu 2- rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre [3]- santike vā . Ayaṃ vuccati rūpakkhandho 4-. Yā kāci vedanā. Yā kāci saññā. Ye keci saṅkhārā . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā . Ayaṃ vuccati viññāṇakkhandho. Ettāvatā [5]- kho bhikkhu khandhānaṃ khandhādhivacananti. [187] Sādhu bhanteti kho so bhikkhu .pe. apucchi ko nu kho bhante hetu ko paccayo rūpakkhandhassa paññāpanāya . Ko hetu ko paccayo vedanākkhandhassa paññāpanāya . ko hetu ko paccayo saññākkhandhassa paññāpanāya . ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya . ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyāti . cattāro kho bhikkhu mahābhūtā hetu cattāro mahābhūtā paccayo 6- rūpakkhandhassa paññāpanāya . Phasso hetu phasso paccayo vedanākkhandhassa paññāpanāya . phasso hetu phasso paccayo saññākkhandhassa paññāpanāya . phasso @Footnote: 1 Yu. itisaddo na dissati . 2 Yu. bhikkhave . 3 Po. vāsaddo dissati. @4 Po. rūpakkhandhoti . 5 Po. casaddo dissati . 6 Po. paccayā.

--------------------------------------------------------------------------------------------- page124.

Hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya . nāmarūpaṃ hetu nāmarūpaṃ paccayo viññāṇakkhandhassa paññāpanāyāti. [188] Sādhu bhanteti kho so bhikkhu .pe. apucchi kathaṃ nu kho bhante sakkāyadiṭṭhi hotīti . idha bhikkhu assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ . vedanaṃ . saññaṃ . saṅkhāre . Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . evaṃ kho bhikkhu sakkāyadiṭṭhi hotīti. [189] Sādhu bhanteti kho so bhikkhu .pe. apucchi kathaṃ pana bhante sakkāyadiṭṭhi na hotīti . idha bhikkhu sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa 1- kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ . na vedanaṃ . na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ. Evaṃ kho bhikkhu sakkāyadiṭṭhi na hotīti. @Footnote: 1 Po. sappurisadhammesu.

--------------------------------------------------------------------------------------------- page125.

[190] Sādhu bhanteti kho so bhikkhu .pe. ko nu kho bhante rūpassa assādo ko ādīnavo kiṃ nissaraṇaṃ . ko vedanāya . ko saññāya . ko saṅkhārānaṃ . ko viññāṇassa assādo ko ādīnavo kiṃ nissaraṇanti . yaṃ kho bhikkhu rūpaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ rūpassa assādo yaṃ rūpaṃ aniccaṃ dukkhaṃ vipariṇāṇadhammaṃ ayaṃ rūpassa ādīnavo yo rūpasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ rūpassa nissaraṇaṃ . Yaṃ vedanaṃ paṭicca . yaṃ saññaṃ paṭicca . yaṃ 1- saṅkhāre paṭicca. Yaṃ viññāṇaṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ viññāṇassa assādo yaṃ viññāṇaṃ aniccaṃ dukkhaṃ vipariṇāmadhammaṃ ayaṃ viññāṇassa ādīnavo yo viññāṇasmiṃ chandarāgavinayo chandarāgappahānaṃ idaṃ viññāṇassa nissaraṇanti. [191] Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi kathaṃ nu kho bhante jānato kathaṃ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti . Yaṅkiñci bhikkhu rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati . yā kāci vedanā . @Footnote: 1 Ma. Yu. ye.

--------------------------------------------------------------------------------------------- page126.

Yā kāci saññā . ye keci saṅkhārā . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya passati . evaṃ kho bhikkhu jānato evaṃ passato imasmiñca [1]- saviññāṇake kāye bahiddhā ca sabbanimittesu ahaṅkāramamaṅkāramānānusayā na hontīti. [192] Tena kho pana samayena aññatarassa bhikkhuno evaṃ cetaso parivitakko udapādi iti kira bho rūpaṃ anattā . vedanā . Saññā . saṅkhārā . viññāṇaṃ anattā anattakatāni kammāni kammattānaṃ 2- phusissantīti . atha kho bhagavā tassa bhikkhuno cetasā 3- cetoparivitakkamaññāya bhikkhū āmantesi ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco moghapuriso avijjāgato 4- taṇhādhigatena cetasā satthu sāsanaṃ atidhāvitabbaṃ 5- maññeyya iti kira bho rūpaṃ anattā . vedanā . saññā . saṅkhārā . viññāṇaṃ anattā anattakatāni kammāni kammattānaṃ phusissantīti 6- . paṭipucchā vinītā kho me tumhe bhikkhave tatra tatra tesu tesu 7- dhammesu taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante. Vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ @Footnote: 1 Po. panasaddo dissati . 2 Ma. u. 106. kamattānaṃ. Ma. kathamattānaṃ. Sī. Yu. @katamattānaṃ . 3 Po. cetaso . 4 Po. avijjātaṇhādhigatena. Ma. Yu. avidvā @avijjāgato taṇhādhipateyyena . 5 Po. atividhātabbaṃ. @6 Yu. itisaddo na dissati. 7 Po. Yu. tesūti na dissati.

--------------------------------------------------------------------------------------------- page127.

Vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . tasmā tiha .pe. evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti. Dve khandhā taññeva siyaṃ adhivacanaṃ ca hetunā 1- sakkāyena 2- duve vuttā assādaviññāṇakena ca ete dasavidhā vuttā hoti bhikkhu pucchāyāti 3- 4-. Khajjaniyavaggo tatiyo. Tassuddānaṃ assādo dve samudayā 5- arahantehi apare dve sīho 6- khajjanipiṇḍolyaṃ pālileyyena puṇṇamāti. ------------- @Footnote: 1 Po. dve diṭṭhā taññeva piyaṃ adhivacanā ca hetunā . 2 Yu. sattā yena. @3 Po. paccayā . 4 Sī. ayaṃ gāthā na dissati . 5 Po. samudayo . 6 Yu. sīhā.


             The Pali Tipitaka in Roman Character Volume 17 page 121-127. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2464&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2464&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=182&items=11              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=182              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7412              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7412              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]