ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

page12.

[11] Evamme sutaṃ ekaṃ samayaṃ āyasmā mahākaccāno 1- avantīsu viharati kuraraghare 2- papāte 3- pabbate. Atha kho haliddikāni 4- gahapati yenāyasmā mahākaccāno tenupasaṅkami upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho haliddikāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca vuttamidaṃ bhante bhagavā aṭṭhakavaggiye māgaṇḍiyapañhe okaṃ pahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurakkharāno kathaṃ na viggayha janena kayirāti. Imassa nu kho bhante bhagavā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabboti. [12] Rūpadhātu kho gahapati viññāṇassa oko rūpadhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . vedanādhātu kho gahapati viññāṇassa oko vedanādhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . saññādhātu kho gahapati viññāṇassa oko saññādhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . saṅkhāradhātu kho gahapati viññāṇassa oko saṅkhāradhāturāgavinibandhañca pana viññāṇaṃ okasārīti vuccati . @Footnote: 1 Po. mahākaccāyano . 2 Po. kuppaghare . 3 Po. Ma. pavatte . 4 Sī. Ma. @hāliddikāni.

--------------------------------------------------------------------------------------------- page13.

Evaṃ kho gahapati okasārī hoti. [13] Kathañca gahapati anokasārī hoti . rūpadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā 1- anabhāvaṅkatā 2- āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati . vedanādhātuyā kho gahapati . Saññādhātuyā kho gahapati . saṅkhāradhātuyā kho gahapati . Viññāṇadhātuyā kho gahapati yo chando yo rāgo yā nandi yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā tasmā tathāgato anokasārīti vuccati . Evaṃ kho gahapati anokasārī hoti. [14] Kathañca gahapati niketasārī hoti . rūpanimittaniketa- visāravinibandhā kho gahapati niketasārīti vuccati . saddanimitta .pe. gandhanimitta ... rasanimitta ... phoṭṭhabbanimitta ... Dhammanimittaniketavisāravinibandhā kho gahapati niketasārīti vuccati. Evaṃ kho gahapati niketasārī hoti. [15] Kathañca gahapati aniketasārī hoti . rūpanimittaniketa- visāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā tasmā tathāgato aniketasārīti @Footnote: 1 Po. vatthugatā . 2 Yu. anabhāvakatā.

--------------------------------------------------------------------------------------------- page14.

Vuccati . saddanimitta .pe. gandhanimitta ... rasanimitta ... Phoṭṭhabbanimitta ... dhammanimittaniketavisāravinibandhā kho gahapati tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṃ anuppādadhammā tasmā tathāgato aniketasārīti vuccati. Evaṃ kho gahapati aniketasārī hoti. [16] Kathañca gahapati gāme santhavajāto hoti . idha gahapati ekacco gihīhi saṃsaṭṭho viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito uppannesu kiccakaraṇīyesu attanā tesu yogaṃ āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti. [17] Kathañca gahapati gāme na santhavajāto hoti . Idha gahapati bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito uppannesu kiccakaraṇīyesu na attanā tesu yogaṃ āpajjati. Evaṃ kho gahapati gāme na santhavajāto hoti. [18] Kathañca gahapati kāmehi na ritto hoti . idha gahapati ekacco kāmesu avītarāgo 1- hoti avītachando avītapemo avītapipāso avītapariḷāho avītataṇho . evaṃ kho gahapati kāmehi na ritto hoti. [19] Kathañca gahapati kāmehi ritto hoti. Idha gahapati ekacco kāmesu vītarāgo hoti vītachando vītapemo vītapipāso vītapariḷāho @Footnote: 1 katthaci avigatarāgotyādipi pāṭho dissati.

--------------------------------------------------------------------------------------------- page15.

Vītataṇho. Evaṃ kho gahapati kāmehi ritto hoti. [20] Kathañca gahapati purakkharāno 1- hoti . idha gahapati ekaccassa evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ evaṃsañño siyaṃ anāgatamaddhānaṃ evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti . Evaṃ kho gahapati purakkharāno hoti. [21] Kathañca gahapati apurakkharāno hoti . idha gahapati ekaccassa na evaṃ hoti evaṃrūpo siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ anāgatamaddhānaṃ evaṃsañño siyaṃ anāgatamaddhānaṃ evaṃsaṅkhāro siyaṃ anāgatamaddhānaṃ evaṃviññāṇo siyaṃ anāgatamaddhānanti . Evaṃ kho gahapati apurakkharāno hoti. [22] Kathañca gahapati kathaṃ viggayha janena kattā hoti . idha gahapati ekacco evarūpiṃ kathaṃ kattā hoti na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca sahitamme asahitante adhiciṇṇante viparāvattaṃ āropito te vādo cara 2- vādappamokkhāya niggahitosi nibbedhehi 3- vā sace pahosīti . Evaṃ kho gahapati kathaṃ viggayha janena kattā hoti. @Footnote: 1 Po. purekkharāno . 2 Po. paravādappamokkhāya . 3 nibbeṭhehīti vā pāṭho.

--------------------------------------------------------------------------------------------- page16.

[23] Kathañca gahapati kathaṃ na viggayha janena kattā hoti . Idha gahapati bhikkhu na evarūpiṃ kathaṃ kattā hoti na tvaṃ imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno pure vacanīyaṃ pacchā avaca pacchā vacanīyaṃ pure avaca sahitamme asahitante adhiciṇṇante viparāvattaṃ āropito te vādo cara vādappamokkhāya niggahitosi nibbedhehi vā sace pahosīti. Evaṃ kho gahapati kathaṃ na viggayha janena kattā hoti. [24] Iti kho gahapati yantaṃ vuttaṃ bhagavatā aṭṭhakavaggiye māgaṇḍiyapañhe okaṃ pahāya aniketasārī gāme akubbaṃ muni santhavāni kāmehi ritto apurakkharāno kathaṃ na viggayha janena kayirāti. Imassa kho gahapati bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.


             The Pali Tipitaka in Roman Character Volume 17 page 12-16. https://84000.org/tipitaka/read/roman_read.php?B=17&A=233&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=233&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=11&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=11              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6265              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6265              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]