ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [11]   Evamme   sutaṃ  ekaṃ  samayaṃ  āyasmā  mahākaccāno  1-
avantīsu  viharati kuraraghare 2- papāte 3- pabbate. Atha kho haliddikāni 4-
gahapati     yenāyasmā    mahākaccāno    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ   mahākaccānaṃ   abhivādetvā   ekamantaṃ  nisīdi  .  ekamantaṃ
nisinno   kho   haliddikāni   gahapati  āyasmantaṃ  mahākaccānaṃ  etadavoca
vuttamidaṃ bhante bhagavā aṭṭhakavaggiye māgaṇḍiyapañhe
               okaṃ pahāya aniketasārī
               gāme akubbaṃ muni santhavāni
               kāmehi ritto apurakkharāno
               kathaṃ na viggayha janena kayirāti.
    Imassa   nu   kho   bhante   bhagavā   saṅkhittena   bhāsitassa   kathaṃ
vitthārena attho daṭṭhabboti.
     [12]     Rūpadhātu     kho     gahapati     viññāṇassa     oko
rūpadhāturāgavinibandhañca   pana  viññāṇaṃ  okasārīti  vuccati  .  vedanādhātu
kho     gahapati     viññāṇassa     oko     vedanādhāturāgavinibandhañca
pana    viññāṇaṃ    okasārīti   vuccati   .   saññādhātu   kho   gahapati
viññāṇassa     oko     saññādhāturāgavinibandhañca     pana     viññāṇaṃ
okasārīti   vuccati   .   saṅkhāradhātu   kho  gahapati  viññāṇassa  oko
saṅkhāradhāturāgavinibandhañca    pana    viññāṇaṃ    okasārīti   vuccati  .
@Footnote: 1 Po. mahākaccāyano .  2 Po. kuppaghare .  3 Po. Ma. pavatte .  4 Sī. Ma.
@hāliddikāni.
Evaṃ kho gahapati okasārī hoti.
     [13]  Kathañca  gahapati  anokasārī  hoti  .  rūpadhātuyā  kho gahapati
yo   chando   yo  rāgo  yā  nandi  yā  taṇhā  ye  upāyupādānā
cetaso   adhiṭṭhānābhinivesānusayā   te  tathāgatassa  pahīnā  ucchinnamūlā
tālāvatthukatā   1-   anabhāvaṅkatā  2-  āyatiṃ  anuppādadhammā  tasmā
tathāgato   anokasārīti   vuccati   .   vedanādhātuyā   kho  gahapati .
Saññādhātuyā    kho   gahapati   .   saṅkhāradhātuyā   kho   gahapati  .
Viññāṇadhātuyā   kho   gahapati  yo  chando  yo  rāgo  yā  nandi  yā
taṇhā   ye   upāyupādānā   cetaso   adhiṭṭhānābhinivesānusayā   te
tathāgatassa     pahīnā    ucchinnamūlā    tālāvatthukatā    anabhāvaṅkatā
āyatiṃ   anuppādadhammā   tasmā   tathāgato   anokasārīti   vuccati  .
Evaṃ kho gahapati anokasārī hoti.
     [14]   Kathañca   gahapati   niketasārī   hoti   .  rūpanimittaniketa-
visāravinibandhā   kho   gahapati   niketasārīti   vuccati   .   saddanimitta
.pe.    gandhanimitta   ...   rasanimitta   ...   phoṭṭhabbanimitta   ...
Dhammanimittaniketavisāravinibandhā       kho       gahapati      niketasārīti
vuccati. Evaṃ kho gahapati niketasārī hoti.
     [15]   Kathañca   gahapati   aniketasārī   hoti  .  rūpanimittaniketa-
visāravinibandhā       kho       gahapati       tathāgatassa      pahīnā
ucchinnamūlā        tālāvatthukatā        anabhāvaṅkatā        āyatiṃ
anuppādadhammā         tasmā         tathāgato        aniketasārīti
@Footnote: 1 Po. vatthugatā .   2 Yu. anabhāvakatā.
Vuccati   .   saddanimitta   .pe.   gandhanimitta   ...   rasanimitta  ...
Phoṭṭhabbanimitta       ...      dhammanimittaniketavisāravinibandhā      kho
gahapati      tathāgatassa      pahīnā     ucchinnamūlā     tālāvatthukatā
anabhāvaṅkatā      āyatiṃ      anuppādadhammā     tasmā     tathāgato
aniketasārīti vuccati. Evaṃ kho gahapati aniketasārī hoti.
     [16]   Kathañca  gahapati  gāme  santhavajāto  hoti  .  idha  gahapati
ekacco   gihīhi   saṃsaṭṭho   viharati   sahanandī  sahasokī  sukhitesu  sukhito
dukkhitesu   dukkhito   uppannesu   kiccakaraṇīyesu   attanā   tesu  yogaṃ
āpajjati. Evaṃ kho gahapati gāme santhavajāto hoti.
     [17]  Kathañca  gahapati  gāme  na  santhavajāto  hoti . Idha gahapati
bhikkhu   gihīhi   asaṃsaṭṭho   viharati  na  sahanandī  na  sahasokī  na  sukhitesu
sukhito   na   dukkhitesu   dukkhito  uppannesu  kiccakaraṇīyesu  na  attanā
tesu yogaṃ āpajjati. Evaṃ kho gahapati gāme na santhavajāto hoti.
     [18]   Kathañca  gahapati  kāmehi  na  ritto  hoti  .  idha  gahapati
ekacco   kāmesu   avītarāgo   1-   hoti   avītachando   avītapemo
avītapipāso    avītapariḷāho    avītataṇho    .   evaṃ   kho   gahapati
kāmehi na ritto hoti.
     [19]  Kathañca  gahapati  kāmehi  ritto  hoti. Idha gahapati ekacco
kāmesu   vītarāgo   hoti  vītachando  vītapemo  vītapipāso  vītapariḷāho
@Footnote: 1 katthaci avigatarāgotyādipi pāṭho dissati.
Vītataṇho. Evaṃ kho gahapati kāmehi ritto hoti.
     [20]   Kathañca   gahapati   purakkharāno  1-  hoti  .  idha  gahapati
ekaccassa  evaṃ  hoti  evaṃrūpo  siyaṃ  anāgatamaddhānaṃ  evaṃvedano  siyaṃ
anāgatamaddhānaṃ     evaṃsañño    siyaṃ    anāgatamaddhānaṃ    evaṃsaṅkhāro
siyaṃ    anāgatamaddhānaṃ    evaṃviññāṇo    siyaṃ    anāgatamaddhānanti  .
Evaṃ kho gahapati purakkharāno hoti.
     [21]   Kathañca   gahapati   apurakkharāno   hoti   .   idha  gahapati
ekaccassa  na  evaṃ  hoti  evaṃrūpo  siyaṃ anāgatamaddhānaṃ evaṃvedano siyaṃ
anāgatamaddhānaṃ     evaṃsañño    siyaṃ    anāgatamaddhānaṃ    evaṃsaṅkhāro
siyaṃ    anāgatamaddhānaṃ    evaṃviññāṇo    siyaṃ    anāgatamaddhānanti  .
Evaṃ kho gahapati apurakkharāno hoti.
     [22]  Kathañca  gahapati  kathaṃ  viggayha  janena  kattā  hoti  .  idha
gahapati   ekacco   evarūpiṃ  kathaṃ  kattā  hoti  na  tvaṃ  imaṃ  dhammavinayaṃ
ājānāsi   ahaṃ   imaṃ   dhammavinayaṃ   ājānāmi  kiṃ  tvaṃ  imaṃ  dhammavinayaṃ
ājānissasi     micchāpaṭipanno     tvamasi    ahamasmi    sammāpaṭipanno
pure   vacanīyaṃ   pacchā   avaca   pacchā   vacanīyaṃ  pure  avaca  sahitamme
asahitante   adhiciṇṇante   viparāvattaṃ  āropito  te  vādo  cara  2-
vādappamokkhāya   niggahitosi   nibbedhehi   3-  vā  sace  pahosīti .
Evaṃ kho gahapati kathaṃ viggayha janena kattā hoti.
@Footnote: 1 Po. purekkharāno .  2 Po. paravādappamokkhāya .  3 nibbeṭhehīti vā pāṭho.
     [23]   Kathañca  gahapati  kathaṃ  na  viggayha  janena  kattā  hoti .
Idha   gahapati   bhikkhu   na   evarūpiṃ   kathaṃ   kattā  hoti  na  tvaṃ  imaṃ
dhammavinayaṃ   ājānāsi   ahaṃ   imaṃ   dhammavinayaṃ  ājānāmi  kiṃ  tvaṃ  imaṃ
dhammavinayaṃ      ājānissasi      micchāpaṭipanno     tvamasi     ahamasmi
sammāpaṭipanno   pure  vacanīyaṃ  pacchā  avaca  pacchā  vacanīyaṃ  pure  avaca
sahitamme    asahitante    adhiciṇṇante    viparāvattaṃ   āropito   te
vādo    cara   vādappamokkhāya   niggahitosi   nibbedhehi   vā   sace
pahosīti. Evaṃ kho gahapati kathaṃ na viggayha janena kattā hoti.
     [24]   Iti   kho   gahapati   yantaṃ   vuttaṃ  bhagavatā  aṭṭhakavaggiye
māgaṇḍiyapañhe
               okaṃ pahāya aniketasārī
               gāme akubbaṃ muni santhavāni
               kāmehi ritto apurakkharāno
               kathaṃ na viggayha janena kayirāti.
    Imassa    kho    gahapati   bhagavatā   saṅkhittena   bhāsitassa   evaṃ
vitthārena attho daṭṭhabboti.



             The Pali Tipitaka in Roman Character Volume 17 page 12-16. https://84000.org/tipitaka/read/roman_read.php?B=17&A=233              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=233              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=11&items=14              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=11              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6265              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6265              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]