ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [170]   Ekaṃ   samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
@Footnote:[1] Ma. Yu. khosaddo dissati .   2 Ma. Yu. assaṃ .    3 Ma. ahañhi.
@4 Ma. assāti.
Atha   kho   bhagavā   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  kosambiṃ
piṇḍāya     pāvisi     kosambiyaṃ     piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto    sāmaṃ    senāsanaṃ   saṃsāmetvā   pattacīvaramādāya
anāmantetvā     upaṭṭhāke     anapaloketvā    bhikkhusaṅghaṃ    eko
adutiyo cārikaṃ pakkāmi.
     [171]   Atha   kho   aññataro   bhikkhu   acirapakkantassa   bhagavato
yenāyasmā     ānando    tenupasaṅkami    upasaṅkamitvā    āyasmantaṃ
ānandaṃ   etadavoca   ehāvuso  1-  ānanda  bhagavā  sāmaṃ  senāsanaṃ
saṃsāmetvā   pattacīvaramādāya  anāmantetvā  upaṭṭhāke  anapaloketvā
bhikkhusaṅghaṃ   eko   adutiyo   cārikaṃ   pakkantoti   .   yasmiṃ  āvuso
samaye    bhagavā    sāmaṃ    senāsanaṃ    saṃsāmetvā   pattacīvaramādāya
anāmantetvā   upaṭṭhāke   anapaloketvā   bhikkhusaṅghaṃ  eko  adutiyo
cārikaṃ   pakkamati  2-  ekova  bhagavā  tasmiṃ  samaye  viharitukāmo  hoti
na bhagavā tasmiṃ samaye kenaci anubandhitabbo hotīti.
     [172]   Atha   kho   bhagavā   anupubbena  cārikaṃ  caramāno  yena
pālileyyakaṃ   3-  tadavasari  .  tatra  sudaṃ  bhagavā  pālileyyake  viharati
bhaddasālamūle   .   atha   kho   sambahulā  bhikkhū  yenāyasmā  ānando
tenupasaṅkamiṃsu   upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ  sammodiṃsu
sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ
nisinnā  kho  te  bhikkhū  āyasmantaṃ  ānandaṃ  etadavocuṃ  cirassutā  4-
@Footnote: 1 Ma. Yu. esāvuso .  2 Yu. pakkāmi .  3 Sī. pārileyyakaṃ.
@4 Ma. cirassaṃ sutā.
Kho   no   āvuso   ānanda   bhagavato  sammukhā  dhammī  kathā  icchāma
mayaṃ   āvuso   ānanda  bhagavato  sammukhā  dhammiṃ  kathaṃ  sotunti  .  atha
kho   āyasmā   ānando   tehi   bhikkhūhi   saddhiṃ   yena  pālileyyakaṃ
bhaddasālamūlaṃ    yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinne  kho  te  bhikkhū
bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi.
     [173]  Tena  kho  pana  samayena  aññatarassa  bhikkhuno evañcetaso
parivitakko   udapādi   kathaṃ   nu   kho  jānato  kathaṃ  passato  anantarā
āsavānaṃ   khayo   hotīti  .  atha  kho  bhagavā  tassa  bhikkhuno  cetasā
cetoparivivitakkamaññāya    bhikkhū    1-   āmantesi   vicayaso   desito
bhikkhave    mayā   dhammo   vicayaso   desitā   cattāro   satipaṭṭhānā
vicayaso   desitā   cattāro  sammappadhānā  vicayaso  desitā  cattāro
iddhipādā    vicayaso    desitāni   pañcindriyāni   vicayaso   desitāni
pañca   balāni   vicayaso   desitā   satta  bojjhaṅgā  vicayaso  desito
ariyo  aṭṭhaṅgiko  maggo  .  evaṃ  vicayaso [2]- desito bhikkhave mayā
dhammo  evaṃ  vicayaso  desito  3-  kho  bhikkhave  mayā  dhammo . Atha
ca   panidhekaccassa   bhikkhuno   evaṃ   cetaso  parivitakko  udapādi  kathaṃ
nu kho jānato kathaṃ passato anantarā āsavānaṃ khayo hotīti.
     [174]  Kathañca  bhikkhave  jānato  kathaṃ  passato  anantarā āsavānaṃ
khayo   hoti   .  idha  bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
@Footnote: 1 Po. bhikkhuṃ .  2 Yu. khosaddo dissati .  3 Ma. Yu. desite- dhamme.
Ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
.pe.   sappurisadhamme   avinīto   rūpaṃ   attato   samanupassati   .  yā
kho  pana  sā  bhikkhave  samanupassanā  saṅkhāro  so . So pana saṅkhāro
kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   1-  .  avijjāsamphassajena
bhikkhave   vedayitena   phuṭṭhassa  assutavato  puthujjanassa  uppannā  taṇhā
tatojo  so  saṅkhāro  .  iti kho bhikkhave sopi [2]- saṅkhāro anicco
saṅkhato     paṭiccasamuppanno     sāpi    taṇhā    aniccā    saṅkhatā
paṭiccasamuppannā   sāpi   vedanā   .  sopi  phasso  .  sāpi  avijjā
aniccā   saṅkhatā   paṭiccasamuppannā   .  evaṃpi  kho  bhikkhave  jānato
evaṃ passato anantarā āsavānaṃ khayo hoti.
     [175]   Na  heva  kho  3-  rūpaṃ  attato  samanupassati  apica  kho
rūpavantaṃ  attānaṃ  samanupassati  .  yā  kho  pana  sā bhikkhave samanupassanā
saṅkhāro   so   .  so  pana  saṅkhāro  kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavo  .  avijjāsamphassajena  bhikkhave  vedayitena  phuṭṭhassa  assutavato
puthujjanassa   uppannā   taṇhā   tatojo   so  saṅkhāro  .  iti  kho
bhikkhave   sopi   saṅkhāro   anicco   saṅkhato   paṭiccasamuppanno  sāpi
taṇhā  .  sāpi  vedanā  .  sopi  phasso  .  sāpi  avijjā  aniccā
saṅkhatā   paṭiccasamuppannā   .   evaṃpi   kho   bhikkhave  jānato  evaṃ
passato anantarā āsavānaṃ khayo hoti.
     [176]   Na   heva   kho   rūpaṃ  attato  samanupassati  na  rūpavantaṃ
@Footnote: 1 Yu. kiṃpabhavoti .  2 Yu. khosaddo dissati .  3 Po. na so ca kho.
Attānaṃ   samanupassati   apica   kho   attani   rūpaṃ   samanupassati  .  yā
kho  pana  sā  bhikkhave  samanupassanā  saṅkhāro  so . So pana saṅkhāro
kiṃnidāno   kiṃsamudayo  kiṃjātiko  kiṃpabhavo  .  avijjāsamphassajena  bhikkhave
vedayitena   phuṭṭhassa   assutavato  puthujjanassa  uppannā  taṇhā  tatojo
so  saṅkhāro  .  iti  kho  bhikkhave  sopi  saṅkhāro  anicco  saṅkhato
paṭiccasamuppanno   sāpi  taṇhā  .  sāpi  vedanā  .  sopi  phasso .
Sāpi   avijjā   aniccā   saṅkhatā   paṭiccasamuppannā   .  evaṃpi  kho
bhikkhave jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
     [177]   Na   heva   kho   rūpaṃ  attato  samanupassati  na  rūpavantaṃ
attānaṃ   samanupassati   na   attani   rūpaṃ  samanupassati  apica  kho  rūpasmiṃ
attānaṃ   samanupassati   .   yā   kho   pana  sā  bhikkhave  samanupassanā
saṅkhāro   so   .  so  pana  saṅkhāro  kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavo  .  avijjāsamphassajena  bhikkhave  vedayitena  phuṭṭhassa  assutavato
puthujjanassa   uppannā   taṇhā   tatojo   so  saṅkhāro  .  iti  kho
bhikkhave   sopi   saṅkhāro   anicco   saṅkhato   paṭiccasamuppanno  sāpi
taṇhā  .  sāpi  vedanā  .  sopi  phasso  .  sāpi  avijjā  aniccā
saṅkhatā   paṭiccasamuppannā   .   evaṃpi   kho   bhikkhave  jānato  evaṃ
passato anantarā āsavānaṃ khayo hoti.
     [178]   Na   heva   kho   rūpaṃ  attato  samanupassati  na  rūpavantaṃ
attānaṃ   na   attani   rūpaṃ   na   rūpasmiṃ   attānaṃ   samanupassati  apica
Kho   vedanaṃ   attato  samanupassati  .  apica  kho  vedanāvantaṃ  attānaṃ
samanupassati   .   apica   kho   attani   vedanaṃ   samanupassati   .  apica
kho   vedanāya   attānaṃ  samanupassati  .  apica  kho  saññaṃ  attato .
Apica   kho   saṅkhāre  attato  samanupassati  .  apica  kho  saṅkhāravantaṃ
attānaṃ   samanupassati   .   apica  kho  attani  saṅkhāre  samanupassati .
Apica   kho   saṅkhāresu   attānaṃ   samanupassati  .  apica  kho  viññāṇaṃ
attato    samanupassati    .   apica   kho   viññāṇavantaṃ   attānaṃ  .
Apica   kho   attani   viññāṇaṃ   .   apica   kho   viññāṇasmiṃ  attānaṃ
samanupassati.
     {178.1}   Yā   kho  pana  sā  bhikkhave  samanupassanā  saṅkhāro
so  .  so  pana  saṅkhāro kiṃnidāno .pe. Kiṃpabhavo. Avijjāsamphassajena
bhikkhave   vedayitena   phuṭṭhassa  assutavato  puthujjanassa  uppannā  taṇhā
tatojo  so  saṅkhāro . Iti kho bhikkhave sopi saṅkhāro anicco saṅkhato
paṭiccasamuppanno  .  sāpi  taṇhā  .  sāpi  vedanā  .  sopi phasso.
Sāpi  avijjā  aniccā  saṅkhatā  paṭiccasamuppannā  .  evaṃpi kho bhikkhave
jānato evaṃ passato anantarā āsavānaṃ khayo hoti.
     [179]  Na  heva  kho  rūpaṃ  attato  samanupassati  .  na  vedanaṃ.
Na   saññaṃ   .   na   saṅkhāre   .   na  viññāṇaṃ  attato  samanupassati
apica   kho   evaṃdiṭṭhī   hoti   so   attā  so  loko  so  pecca
bhavissāmi   nicco   dhuvo   sassato   avipariṇāmadhammoti   .   yā  kho
Pana   sā   bhikkhave  sassatadiṭṭhi  saṅkhāro  so  .  so  pana  saṅkhāro
kiṃnidāno   .pe.   evaṃpi   kho   bhikkhave   jānato   evaṃ   passato
anantarā āsavānaṃ khayo hoti.
     [180]  Na  heva  kho  rūpaṃ  attato  samanupassati . Na vedanaṃ. Na
saññaṃ    .   na   saṅkhāre   .   na   viññāṇaṃ   attato   samanupassati
nāpi   evaṃdiṭṭhī  hoti  so  attā  so  loko  so  pecca  bhavissāmi
nicco   dhuvo   sassato   avipariṇāmadhammoti  apica  kho  evaṃdiṭṭhī  hoti
no  cassaṃ  no  ca  me  siyā  na  bhavissāmi  1- na me bhavissatīti 2-.
Yā   kho  pana  sā  bhikkhave  ucchedadiṭṭhi  saṅkhāro  so  .  so  pana
saṅkhāro    kiṃnidāno   kiṃsamudayo   kiṃjātiko   kiṃpabhavo   .   avijjā-
samphassajena   bhikkhave   vedayitena   phuṭṭhassa   assutavato   puthujjanassa
uppannā   taṇhā  tatojo  so  saṅkhāro  .  iti  kho  bhikkhave  sopi
saṅkhāro  anicco  .pe.  evaṃpi  kho  bhikkhave  jānato  evaṃ  passato
anantarā āsavānaṃ khayo hoti.
     [181]  Na  heva  kho  rūpaṃ  attato  samanupassati . Na vedanaṃ. Na
saññaṃ   .   na   saṅkhāre  .  na  viññāṇaṃ  attato  samanupassati  .pe.
Na   viññāṇasmiṃ   attānaṃ   3-  samanupassati  nāpi  evaṃdiṭṭhī  hoti  so
attā   so   loko   so   pecca   bhavissāmi  nicco  dhuvo  sassato
avipariṇāmadhammoti    nāpi    evaṃdiṭṭhī   hoti   no   cassaṃ   no   ca
me   siyā   na   bhavissāmi   na   me   bhavissatīti   apica   kho  kaṅkhī
@Footnote: 1 Ma. nābhavissaṃ .  2 Po. bhavissa .   3 Ma. attato.
Hoti  vicikicchī  1-  aniṭṭhaṅgato  saddhamme. Yā 2- kho pana sā bhikkhave
kaṅkhitā vicikicchitā aniṭṭhaṅgatatā saddhamme saṅkhāro so.
     {181.1}   So   pana   saṅkhāro  kiṃnidāno  kiṃsamudayo  kiṃjātiko
kiṃpabhavo    .    avijjāsamphassajena    bhikkhave    vedayitena   phuṭṭhassa
assutavato   puthujjanassa   uppannā   taṇhā  tatojo  so  saṅkhāro .
Iti  3-  kho  bhikkhave  sopi  saṅkhāro  anicco saṅkhato paṭiccasamuppanno
sāpi    taṇhā   aniccā   saṅkhatā   paṭiccasamuppannā   sāpi   vedanā
aniccā     saṅkhatā     paṭiccasamuppannā    sopi    phasso    anicco
saṅkhato    paṭiccasamuppanno     sāpi    avijjā    aniccā    saṅkhatā
paṭiccasamuppannā   .   evaṃpi   kho   bhikkhave   jānato  evaṃ  passato
anantarā āsavānaṃ khayo hotīti.



             The Pali Tipitaka in Roman Character Volume 17 page 114-121. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2325              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2325              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=170&items=12              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=170              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7340              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7340              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]