ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [165]    Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme  .  atha  kho bhagavā kismiñci 2- deva pakaraṇe bhikkhusaṅghaṃ 3-
paṇāmetvā       pubbaṇhasamayaṃ       nivāsetvā      pattacīvaramādāya
kapilavatthuṃ     piṇḍāya     pāvisi    kapilavatthusmiṃ    piṇḍāya    caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    yena   mahāvanaṃ   tenupasaṅkami   4-
@Footnote: 1 Ma. Yu. rūpaṃ .  2 Po. kismiñcipi .  3 Po. bhikkhusaṅghetipi dissati .  4 Po.
@tena upasaṅkamīti dissati.
Divāvihārāya     mahāvanaṃ     ajjhogahetvā    veluvalaṭṭhikāya    mūle
divāvihāraṃ 1- nisīdi.
     {165.1}  Atha  kho  bhagavato  rahogatassa paṭisallīnassa evaṃ cetaso
parivitakko   udapādi   mayā   kho  bhikkhusaṅgho  pabāḷho  2-  santettha
bhikkhū   navā   acirapabbajitā  adhunāgatā  imaṃ  dhammavinayaṃ  tesaṃ  mamaṃ  3-
apassantānaṃ   siyā   aññathattaṃ   siyā   vipariṇāmo   seyyathāpi   nāma
vacchassa    taruṇassa    mātaraṃ    apassantassa   siyā   aññathattaṃ   siyā
vipariṇāmo   evameva   4-   santettha  bhikkhū  navā  acirapabbajitā  5-
adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   mamaṃ  apassantānaṃ  siyā  aññathattaṃ
siyā   vipariṇāmo   seyyathāpi  nāma  bījānaṃ  taruṇānaṃ  udakaṃ  alabhantānaṃ
siyā   aññathattaṃ   siyā   vipariṇāmo   evameva  santettha  bhikkhū  navā
acirapabbajitā    adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   mamaṃ   alabhantānaṃ
dassanāya   siyā   aññathattaṃ   siyā  vipariṇāmo  yannūnāhaṃ  yatheva  mayā
pubbe    bhikkhusaṅgho    anuggahito   evameva   etarahi   anuggaṇheyyaṃ
bhikkhusaṅghanti.
     [166]    Atha    kho    brahmā    sahampati   bhagavato   cetasā
cetoparivitakkamaññāya    seyyathāpi   nāma   balavā   puriso   sammiñjitaṃ
vā   bāhaṃ   pasāreyya   pasāritaṃ   vā   bāhaṃ  sammiñjeyya  evameva
brahmaloke   antarahito   bhagavato   purato   pāturahosi   .  atha  kho
brahmā    sahampati    ekaṃsaṃ    uttarāsaṅgaṃ   karitvā   yena   bhagavā
tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca  evametaṃ  bhagavā  evametaṃ
@Footnote: 1 Po. divāvihāre .  2 Yu. pavāḷho .  3 Po. mama .  4 Yu. evamevaṃ .  5 Po.
@acirapabbajitvā
Sugata   bhagavatā   bhante   bhikkhusaṅgho   1-   pabāḷho  santettha  bhikkhū
navā    acirapabbajitā    adhunāgatā   imaṃ   dhammavinayaṃ   tesaṃ   bhagavantaṃ
apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo
     {166.1}  seyyathāpi  nāma  vacchassa  taruṇassa  mātaraṃ apassantassa
siyā   aññathattaṃ   siyā   vipariṇāmo   evameva  santettha  bhikkhū  navā
acirapabbajitā   adhunāgatā   imaṃ   dhammavinayaṃ  tesaṃ  bhagavantaṃ  apassantānaṃ
siyā   aññathattaṃ   siyā   vipariṇāmo  seyyathāpi  nāma  bījānaṃ  taruṇānaṃ
udakaṃ  alabhantānaṃ  siyā  aññathattaṃ  siyā  vipariṇāmo  evameva  santettha
bhikkhū   navā   acirapabbajitā   adhunāgatā  imaṃ  dhammavinayaṃ  tesaṃ  bhagavantaṃ
alabhantānaṃ     dassanāya     siyā     aññathattaṃ    siyā    vipariṇāmo
abhinandatu    bhante    bhagavā    bhikkhusaṅghaṃ    abhivadatu   bhante   bhagavā
bhikkhusaṅghaṃ   yatheva   [2]-   bhagavatā   pubbe   bhikkhusaṅgho   anuggahito
evameva   etarahi   anuggaṇhātu   bhikkhusaṅghanti   .  adhivāsesi  bhagavā
tuṇhībhāvena  .  atha  kho  brahmā  sahampati  bhagavato  adhivāsanaṃ  viditvā
bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     [167]  Atha  kho  bhagavā  sāyaṇhasamayaṃ  paṭisallānā  vuṭṭhito  yena
nigrodhārāmo     tenupasaṅkami    upasaṅkamitvā    paññatte    āsane
nisīdi  .  nisajja  kho  bhagavā  tathārūpaṃ  iddhābhisaṅkhāraṃ  abhisaṅkhāresi 3-
yathā  te  bhikkhū  4-  ekadvīhikāya  5-  sārajjamānarūpā  yena  bhagavā
tenupasaṅkamiṃsu  upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdiṃsu .
@Footnote: 1 Po. saṅgho .  2 Yu. etthantare bhanteti dissati .  3 Yu. abhisaṅkhāyi.
@abhisaṅkhasi. 4 Ma. Yu. (ekavihakāya sārajjāyamānarūpā yenāhaṃ tenupasaṅkameyyuṃ
@te bhikkhū) 5 Yu. ekavihakāya sārajjāyamānarūpā.
Ekamantaṃ  nisinne  kho  te  bhikkhū  bhagavā  etadavoca  antamidaṃ  bhikkhave
jīvikānaṃ   yadidaṃ   piṇḍolyaṃ   .   abhisāpoyaṃ   1-   bhikkhave   lokasmiṃ
piṇḍolo   vicarasi   pattapāṇi  2-  .  tañca  kho  etaṃ  3-   bhikkhave
kulaputtā   upenti   atthavasikā  atthavasaṃ  paṭicca  neva  rājābhinītā  na
corābhinītā  na  iṇaṭṭhā  na  bhayaṭṭhā  na  ājīvikāpakatā  4-  apica kho
otiṇṇāmha  5-  jātiyā  jarāya  maraṇena  sokehi  paridevehi  dukkhehi
domanassehi   upāyāsehi   dukkhotiṇṇā   6-  dukkhaparetā  appevanāma
imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti.
     {167.1}  Evaṃ  pabbajito  cāyaṃ  bhikkhave  kulaputto  so ca hoti
abhijjhālū    kāmesu   tibbasārāgo   byāpannacitto   paduṭṭhamanasaṅkappo
muṭṭhassatī   asampajāno   asamāhito   vibbhantacitto   pākatindriyo  .
Seyyathāpi  bhikkhave  chavālātaṃ  ubhato  padittaṃ  majjhe  gūthagataṃ neva gāme
kaṭṭhatthaṃ  7-  pharati  nāraññe  kaṭṭhatthaṃ  pharati  .  tathūpamāhaṃ  bhikkhave imaṃ
puggalaṃ vadāmi gihibhogā ca parihīno sāmaññatthaṃ ca na paripūreti.
     [168]  Tayome  bhikkhave  akusalavitakkā kāmavitakko byāpādavitakko
vihiṃsāvitakko   .  ime  ca  kho  bhikkhave  tayo  akusalavitakkā  taṃ  8-
aparisesā    nirujjhanti    catūsu   vā   satipaṭṭhānesu   supatiṭṭhitacittassa
viharato   animittaṃ   vā   samādhiṃ   bhāvayato   .   yāvañcidaṃ   bhikkhave
alameva   animitto   samādhi   bhāvetuṃ   9-   .   animitto   bhikkhave
@Footnote: 1 Yu. abhisāpāyaṃ. Po. abhisāpāya .  2 Ma. Yu. pattapāṇīti. 3 Yu. evaṃ.
@4 Yu. jīvīkāpakatā. Po. ājīvikākatā .  5 Yu. otiṇṇamhi. Po. otiṇṇomhi.
@6 Po. Yu. dukkhotiṇṇo .  7 Po. Yu. kaṭṭhattaṃ .  8 Sī. naṃ. Ma. kva.
@9 Yu. bhāvituṃ.
Samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṃso.
     [169]   Dvemā  bhikkhave  diṭṭhiyo  bhavadiṭṭhi  ca  vibhavadiṭṭhi  ca .
Tatra   [1]-  bhikkhave  sutavā  ariyasāvako  iti  paṭisañcikkhati  atthi  nu
kho   taṃ   kiñci  lokasmiṃ  yamahaṃ  upādiyamāno  na  vajjavā  assanti .
So  evaṃ  pajānāti  natthi  nu  kho  taṃ  kiñci lokasmiṃ yamahaṃ upādiyamāno
na  vajjavā  assanti  2-  .  so  evaṃ  pajānāti  ahañca 3- rūpaññeva
upādiyamāno       upādiyeyyaṃ       vedanaññeva       upādiyamāno
upādiyeyyaṃ     saññaññeva    upādiyamāno    upādiyeyyaṃ    saṅkhāre
yeva     upādiyamāno    upādiyeyyaṃ    viññāṇaññeva    upādiyamāno
upādayeyyaṃ   tassa   me   assa   upādānapaccayā   bhavo   bhavapaccayā
jāti     jātipaccayā     jarāmaraṇaṃ     sokaparidevadukkhadomanassupāyāsā
sambhaveyyuṃ evametassa kevalassa dukkhakkhandhassa samudayo assa 4-.
     {169.1}  Taṃ  kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti . Dukkhaṃ bhante. Yaṃ
panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti  .  no  hetaṃ  bhante  .  vedanā.
Saññā  .  saṅkhārā  .  viññāṇaṃ  niccaṃ  .pe.  tasmā  tiha  bhikkhave.
Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 110-114. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2231              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2231              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=165&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=165              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7204              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7204              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]