ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [158]  Sāvatthī  .  tatra  kho  .  ye hi keci bhikkhave samaṇā vā
brāhmaṇā   vā   anekavihitaṃ   pubbenivāsaṃ   anussaramānā   anussaranti
sabbe   te   pañcupādānakkhandhe  anussaranti  etesaṃ  vā  aññataraṃ .
Katame   pañca   .   evaṃrūpo   ahosiṃ   atītamaddhānanti   iti  vā  hi
bhikkhave   anussaramāno   rūpaññeva   anussarati   .  evaṃvedano  ahosiṃ
atītamaddhānanti   iti   vā   hi   bhikkhave   anussaramāno   vedanaññeva
anussarati   .   evaṃsañño   ahosiṃ   atītamaddhānanti   .  evaṃsaṅkhāro
ahosiṃ    atītamaddhānanti    .   evaṃviññāṇo   ahosiṃ   atītamaddhānanti
iti vā hi bhikkhave anussaramāno viññāṇaññeva anussarati.
     [159]  Kiñca  1-  bhikkhave rūpaṃ vadetha. Ruppatīti kho bhikkhave tasmā
rūpanti   vuccati  .  kena  ruppati  .  sītenapi  ruppati  uṇhenapi  ruppati
jighacchāyapi     ruppati    pipāsāyapi    ruppati    ḍaṃsamakasavātātapasirīsapa-
samphassenapi ruppati. Ruppatīti kho bhikkhave tasmā rūpanti vuccati.
    Kiñca  bhikkhave  vedanaṃ  vadetha  .  vedayatīti  2- kho bhikkhave tasmā
vedanāti  vuccati  .  kiñca  vedayati  3- . Sukhaṃpi vedayati dukkhaṃpi vedayati
adukkhamasukhaṃpi vedayati. Vedayatīti kho bhikkhave tasmā vedanāti vuccati.
    Kiñca   bhikkhave   saññaṃ  vadetha  .  sañjānātīti  4-  kho  bhikkhave
@Footnote: 1 Po. kiñci. sabbattha īdisameva .  2 Yu. vediyantīti .  3 Yu. vediyati.
@4 Po. pajānātīti.

--------------------------------------------------------------------------------------------- page106.

Tasmā saññāti vuccati . kiñca sañjānāti . nīlaṃpi sañjānāti pītakaṃpi sañjānāti lohitakaṃpi sañjānāti odātaṃpi sañjānāti . Sañjānātīti kho bhikkhave tasmā saññāti vuccati. Kiñca bhikkhave saṅkhāre vadetha. Saṅkhataṃ abhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccanti . kiñca saṅkhataṃ abhisaṅkharonti . rūpaṃ rūpattāya saṅkhataṃ abhisaṅkharonti vedanaṃ vedanattāya saṅkhataṃ abhisaṅkharonti saññaṃ saññattāya saṅkhataṃ abhisaṅkharonti saṅkhāre saṅkhārattāya saṅkhataṃ abhisaṅkharonti viññāṇaṃ viññāṇattāya saṅkhataṃ abhisaṅkharonti . saṅkhataṃ abhisaṅkharontīti kho bhikkhave tasmā saṅkhārāti vuccanti. Kiñci bhikkhave viññāṇaṃ vadetha . vijānātīti kho bhikkhave tasmā viññāṇanti vuccati . kiñca vijānanti 1- . ambilaṃpi vijānāti tittakaṃpi vijānāti kaṭukaṃpi vijānāti madhuraṃpi vijānāti khārikaṃpi vijānāti akhārikaṃpi vijānāti loṇikaṃpi vijānāti aloṇikaṃpi vijānāti. Vijānātīti kho bhikkhave tasmā viññāṇanti vuccati. [160] Tatra bhikkhave sutavā ariyasāvako iti paṭisañcikkhati ahaṃ kho etarahi rūpena khajjāmi atītaṃpāhaṃ addhānaṃ evameva rūpena khajjiṃ seyyathāpi etarahi paccuppannena rūpena khajjāmi ahañceva kho pana anāgataṃ rūpaṃ abhinandeyyaṃ anāgataṃpāhaṃ addhānaṃ evameva rūpena khajjeyyaṃ seyyathāpi etarahi paccuppannena rūpena khajjāmīti . so iti paṭisaṅkhāya atītasmiṃ rūpasmiṃ anapekkho @Footnote: 1 Po. Yu. vijānāti.

--------------------------------------------------------------------------------------------- page107.

Hoti anāgataṃ rūpaṃ nābhinandati paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. {160.1} Ahaṃ kho etarahi vedanāya khajjāmi atītaṃpāhaṃ addhānaṃ evameva vedanāya khajjiṃ seyyathāpi etarahi paccuppannāya vedanāya khajjāmi ahañceva kho pana anāgataṃ vedanaṃ abhinandeyyaṃ anāgataṃpāhaṃ addhānaṃ evameva vedanāya khajjeyyaṃ seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti . so iti paṭisaṅkhāya atītāya vedanāya anapekkho hoti anāgataṃ vedanaṃ nābhinandati paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti. {160.2} Ahaṃ kho etarahi saññāya khajjāmi. Ahaṃ kho etarahi saṅkhārehi khajjāmi atītaṃpāhaṃ addhānaṃ evameva saṅkhārehi khajjiṃ seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmi ahañceva kho pana anāgate saṅkhāre abhinandeyyaṃ anāgataṃpāhaṃ addhānaṃ evameva saṅkhārehi khajjeyyaṃ seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti . so iti paṭisaṅkhāya atītesu saṅkhāresu anapekkho hoti anāgate saṅkhāre nābhinandati paccuppannānaṃ saṅkhārānaṃ nibbidāya virāgāya nirodhāya paṭipanno hoti. {160.3} Ahaṃ kho etarahi viññāṇena khajjāmi atītaṃpāhaṃ addhānaṃ evameva viññāṇena khajjiṃ seyyathāpi etarahi paccuppannena viññāṇena khajjāmi ahañceva kho pana anāgataṃ viññāṇaṃ abhinandeyyaṃ anāgataṃpāhaṃ addhānaṃ evameva viññāṇena khajjeyyaṃ

--------------------------------------------------------------------------------------------- page108.

Seyyathāpi etarahi paccuppannena viññāṇena khajjāmīti . so iti paṭisaṅkhāya atītasmiṃpi viññāṇasmiṃ anapekkho hoti anāgataṃ viññāṇaṃ nābhinandati paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti. [161] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ 1- bhante. Vedanā . saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante. [162] Tasmā tiha bhikkhave yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre [2]- santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . yā kāci vedanā . yā kāci saññā . ye keci saṅkhārā . yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ .pe. Yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi @Footnote: 1 Yu. no etaṃ bhante . 2 Po. etthantare vāsaddo dissati.

--------------------------------------------------------------------------------------------- page109.

Na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Ayaṃ vuccati bhikkhave ariyasāvako apacināti no ācināti pajahati na 1- upādiyati visineti na 2- ussineti vidhūpeti na sandhūpeti. [163] Kiñca apacināti no ācināti . rūpaṃ apacināti no ācināti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ apacināti no ācināti . kiñca pajahati na upādiyati . rūpaṃ pajahati na upādiyati . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ pajahati na upādiyati . kiñca visineti na ussineti . rūpaṃ visineti na ussineti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ visineti na ussineti . kiñca vidhūpeti na sandhūpeti . rūpaṃ vidhūpeti na sandhūpeti . vedanaṃ . saññaṃ . saṅkhāre . viññāṇaṃ vidhūpeti na sandhūpeti . evaṃ passaṃ bhikkhave sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi . saññāyapi . saṅkhāresupi . viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . ayaṃ vuccati bhikkhave bhikkhu neva ācināti na apacināti apacinitvā ṭhito neva pajahati na upādiyati pajahitvā ṭhito neva visineti na ussineti visinetvā ṭhito neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. [164] Kiñca neva ācināti na apacināti apacinitvā ṭhito . @Footnote: 1-2 Yu. no.

--------------------------------------------------------------------------------------------- page110.

Rūpaṃ neva ācināti na apacināti apacinitvā ṭhito . vedanaṃ . Saññaṃ . saṅkhāre . viññāṇaṃ neva ācināti na apacināti apacinitvā ṭhito . kiñca neva pajahati na upādiyati pajahitvā ṭhito . rūpaṃ neva pajahati na upādiyati pajahitvā ṭhito . Vedanaṃ. Saññaṃ . saṅkhāre . viññāṇaṃ neva pajahati na upādiyati pajahitvā ṭhito . kiñca neva visineti na ussineti visinetvā ṭhito . rūpe 1- neva visineti na ussineti visinetvā ṭhito. Vedanaṃ. Saññaṃ . saṅkhāre . viññāṇaṃ neva visineti na ussineti visinetvā ṭhito . kiñca neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito . rūpaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito . vedanaṃ . saññaṃ . Saṅkhāre . viññāṇaṃ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito . evaṃ vimuttacittaṃ kho bhikkhave bhikkhuṃ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti namo te purisājañña namo te purisuttama yassa te nābhijānāma yampi nissāya jhāyasīti.


             The Pali Tipitaka in Roman Character Volume 17 page 105-110. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2112&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2112&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=158&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=158              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6992              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6992              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]