ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [155]   Sāvatthī   .   tatra   kho  .  sīho  bhikkhave  migarājā
sāyaṇhasamayaṃ    āsayā    nikkhamati    āsayā    nikkhamitvā    vijambhati
vijambhitvā    samantā    catuddisā    anuviloketi   samantā   catuddisā
anuviloketvā   tikkhattuṃ   sīhanādaṃ   nadati   tikkhattuṃ   sīhanādaṃ  naditvā
gocarāya  pakkamati  .  ye  hi  1-  keci  bhikkhave  tiracchānagatā pāṇā
sīhassa   migarañño   nadato   saddaṃ   suṇanti   yebhuyyena   bhayaṃ   saṃvegaṃ
santāsaṃ   āpajjanti   bilaṃ   bilāsayā   pavisanti   dakaṃ   2-  dakāsayā
pavisanti    vanaṃ   vanāsayā   pavisanti   ākāsaṃ   pakkhino   bhajanti  .
Yepi    te   bhikkhave   rañño   nāgā   gāmanigamarājadhānīsu   daḷhehi
varattehi  3-  bandhanehi  4-  bandhā  tepi  tāni  bandhanāni sañchinditvā
sampadāletvā   bhītā   muttakarīsaṃ  cajamānā  5-  yena  vā  tena  vā
palāyanti   .   evaṃmahiddhiko   6-   kho   bhikkhave   sīho   migarājā
tiracchānagatānaṃ pāṇānaṃ evaṃmahesakkho evaṃmahānubhāvo.
     [156]  Evameva  kho  bhikkhave  yadā  tathāgato  loke  uppajjati
@Footnote: 1 Po. Yu. hisaddo natathi .  2 Po. udakaṃ udakāsayā .   3 Yu. yottehī.
@4 Ma. Yu. bandhanehīti na dissati .  5 Yu. mocantā .  6 Po. evaṃmahiddhiyo..

--------------------------------------------------------------------------------------------- page104.

Arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so dhammaṃ deseti iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā . iti saññā . iti saṅkhārā . iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti . Yepi te bhikkhave devā dīghāyukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā tepi 1- tathāgatassa dhammadesanaṃ sutvā yebhuyyena bhayaṃ saṃvegaṃ santāsaṃ āpajjanti aniccāva 2- kira bho mayaṃ samānā niccamhāti amaññimha addhuvāva kira bho sayaṃ samānā dhuvamhāti amaññimha asassatāva kira bho mayaṃ samānā sassatamhāti amaññimha mayaṃpi kira bho aniccā addhuvā asassatā sakkāyapariyāpannāti . evaṃmahiddhiko kho bhikkhave tathāgato sadevakassa lokassa evaṃmahesakkho evaṃmahānubhāvoti . Idamavoca bhagavā idaṃ vatvāna 3- sugato athāparaṃ etadavoca satthā [157] Yadā buddho abhiññāya dhammacakkaṃ pavattayi sadevakassa lokassa satthā appaṭipuggalo. Sakkāyassa nirodhañca sakkāyassa ca sambhavaṃ ariyaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. Yepi dīghāyukā devā vaṇṇavanto yasassino bhītā santāsamāpāduṃ 4- sīhassevitare migā. @Footnote: 1 Yu. tepi kho . 2 Po. aniccā vata . 3 Yu. vatvā . 4 santāsā sīhanādaṃ.

--------------------------------------------------------------------------------------------- page105.

Avītivattā sakkāyaṃ aniccā kira bho mayaṃ sutvā arahato vākyaṃ vippamuttassa tādinoti.


             The Pali Tipitaka in Roman Character Volume 17 page 103-105. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2073&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2073&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=155&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=155              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6850              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6850              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]