ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [155]   Sāvatthī   .   tatra   kho  .  sīho  bhikkhave  migarājā
sāyaṇhasamayaṃ    āsayā    nikkhamati    āsayā    nikkhamitvā    vijambhati
vijambhitvā    samantā    catuddisā    anuviloketi   samantā   catuddisā
anuviloketvā   tikkhattuṃ   sīhanādaṃ   nadati   tikkhattuṃ   sīhanādaṃ  naditvā
gocarāya  pakkamati  .  ye  hi  1-  keci  bhikkhave  tiracchānagatā pāṇā
sīhassa   migarañño   nadato   saddaṃ   suṇanti   yebhuyyena   bhayaṃ   saṃvegaṃ
santāsaṃ   āpajjanti   bilaṃ   bilāsayā   pavisanti   dakaṃ   2-  dakāsayā
pavisanti    vanaṃ   vanāsayā   pavisanti   ākāsaṃ   pakkhino   bhajanti  .
Yepi    te   bhikkhave   rañño   nāgā   gāmanigamarājadhānīsu   daḷhehi
varattehi  3-  bandhanehi  4-  bandhā  tepi  tāni  bandhanāni sañchinditvā
sampadāletvā   bhītā   muttakarīsaṃ  cajamānā  5-  yena  vā  tena  vā
palāyanti   .   evaṃmahiddhiko   6-   kho   bhikkhave   sīho   migarājā
tiracchānagatānaṃ pāṇānaṃ evaṃmahesakkho evaṃmahānubhāvo.
     [156]  Evameva  kho  bhikkhave  yadā  tathāgato  loke  uppajjati
@Footnote: 1 Po. Yu. hisaddo natathi .  2 Po. udakaṃ udakāsayā .   3 Yu. yottehī.
@4 Ma. Yu. bandhanehīti na dissati .  5 Yu. mocantā .  6 Po. evaṃmahiddhiyo..
Arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū  anuttaro
purisadammasārathi    satthā   devamanussānaṃ   buddho   bhagavā   so   dhammaṃ
deseti   iti   rūpaṃ   iti   rūpassa   samudayo   iti  rūpassa  atthaṅgamo
iti   vedanā   .   iti   saññā  .  iti  saṅkhārā  .  iti  viññāṇaṃ
iti    viññāṇassa    samudayo    iti    viññāṇassa    atthaṅgamoti  .
Yepi   te   bhikkhave   devā  dīghāyukā  vaṇṇavanto  sukhabahulā  uccesu
vimānesu    ciraṭṭhitikā   tepi   1-   tathāgatassa   dhammadesanaṃ   sutvā
yebhuyyena   bhayaṃ   saṃvegaṃ  santāsaṃ  āpajjanti  aniccāva  2-  kira  bho
mayaṃ    samānā    niccamhāti   amaññimha   addhuvāva   kira   bho   sayaṃ
samānā   dhuvamhāti   amaññimha   asassatāva   kira   bho   mayaṃ  samānā
sassatamhāti    amaññimha    mayaṃpi    kira    bho    aniccā    addhuvā
asassatā    sakkāyapariyāpannāti    .    evaṃmahiddhiko   kho   bhikkhave
tathāgato   sadevakassa   lokassa   evaṃmahesakkho   evaṃmahānubhāvoti .
Idamavoca bhagavā idaṃ vatvāna 3- sugato athāparaṃ etadavoca satthā
     [157] Yadā buddho abhiññāya       dhammacakkaṃ pavattayi
         sadevakassa lokassa                  satthā appaṭipuggalo.
         Sakkāyassa nirodhañca               sakkāyassa ca sambhavaṃ
         ariyaṭṭhaṅgikaṃ maggaṃ                    dukkhūpasamagāminaṃ.
         Yepi dīghāyukā devā                 vaṇṇavanto yasassino
         bhītā santāsamāpāduṃ 4-           sīhassevitare migā.
@Footnote: 1 Yu. tepi kho .   2 Po. aniccā vata .  3 Yu. vatvā .  4 santāsā sīhanādaṃ.
         Avītivattā sakkāyaṃ                  aniccā kira bho mayaṃ
         sutvā arahato vākyaṃ               vippamuttassa tādinoti.



             The Pali Tipitaka in Roman Character Volume 17 page 103-105. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2073              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2073              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=155&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=78              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=155              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6850              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6850              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]