ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [134]   Sāvatthī  .  tatra  kho  .  tayome  bhikkhave  niruttipathā
adhivacanapathā        paññattipathā       asaṅkiṇṇā       asaṅkiṇṇapubbā
na   saṅkiyanti   na   saṅkiyissanti   appaṭikuṭṭhā   samaṇehi   brāhmaṇehi
viññūhi  .  katame  tayo  .  yaṃ  [1]-  bhikkhave rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ
ahosīti    tassa   saṅkhā   ahosīti   tassa   samaññā   ahosīti   tassa
paññatti na tassa saṅkhā atthīti na tassa saṅkhā bhavissatīti.
     {134.1}   Yā   vedanā   atītā   niruddhā  vipariṇatā  ahosīti
tassā   saṅkhā   ahosīti   tassā   samaññā   ahosīti  tassā  paññatti
na  tassā  saṅkhā  atthīti  na  tassā  saṅkhā  bhavissatīti  .  yā  saññā
.pe.   ye   saṅkhārā   atītā   niruddhā   vipariṇatā  ahesunti  tesaṃ
saṅkhā    ahesunti   tesaṃ   samaññā   ahesunti   tesaṃ   paññatti   na
tesaṃ   saṅkhā   atthīti   na   tesaṃ  saṅkhā  bhavissantīti  .  yaṃ  viññāṇaṃ
atītaṃ    niruddhaṃ    vipariṇataṃ   ahosīti   tassa   saṅkhā   ahosīti   tassa
samaññā    ahosīti    tassa    paññatti    na   tassa   saṅkhā   atthīti
@Footnote: 1 Yu. etthantare hisaddo dissati.

--------------------------------------------------------------------------------------------- page89.

Na tassa saṅkhā bhavissatīti. [135] Yaṃ bhikkhave rūpaṃ ajātaṃ apātubhūtaṃ bhavissatīti tassa saṅkhā bhavissatīti tassa samaññā bhavissatīti tassa paññatti na tassa saṅkhā atthīti na tassa saṅkhā ahosīti . yā vedanā ajātā apātubhūtā bhavissatīti tassā saṅkhā bhavissatīti tassā samaññā bhavissatīti tassā paññatti na tassā saṅkhā atthīti na tassā saṅkhā ahosīti . yā saññā . ye saṅkhārā ajātā apātubhūtā bhavissantīti tesaṃ saṅkhā bhavissantīti tesaṃ samaññā bhavissantīti tesaṃ paññatti na tesaṃ saṅkhā atthīti na tesaṃ saṅkhā ahesunti . yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ bhavissatīti tassa saṅkhā bhavissatīti tassa samaññā bhavissatīti tassa paññatti na tassa saṅkhā atthīti na tassa saṅkhā ahosīti. [136] Yaṃ bhikkhave rūpaṃ jātaṃ pātubhūtaṃ atthīti tassa saṅkhā atthīti tassa samaññā atthīti tassa paññatti na tassa saṅkhā ahosīti na tassa saṅkhā bhavissatīti . yā vedanā jātā pātubhūtā .pe. atthīti tassā paññatti na tassā saṅkhā ahosīti na tassā saṅkhā bhavissatīti . yā saññā . ye saṅkhārā jātā pātubhūtā atthīti tesaṃ saṅkhā atthīti tesaṃ samaññā atthīti tesaṃ paññatti na tesaṃ saṅkhā ahesunti na

--------------------------------------------------------------------------------------------- page90.

Tesaṃ saṅkhā bhavissantīti . yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ atthīti tassa saṅkhā atthīti tassa samaññā atthīti tassa paññatti na tassa saṅkhā ahosīti na tassa saṅkhā bhavissatīti. Ime kho bhikkhave tayo niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkiyanti na saṅkiyissanti appaṭikuṭṭhā samaṇehi brāhmaṇehi viññūhi. [137] Yepi te bhikkhave ahesuṃ ukkalā 1- vassabhaññā ahetukavādā 2- akiriyavādā natthikavādā tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṃ na paṭikkositabbaṃ amaññiṃsu. Taṃ kissa hetu. Nindābyārosaupārambhabhayāti. Majjhimapaṇṇāsakassa upāyavaggo paṭhamo. Tassuddānaṃ 3- upāyo bījaṃ 4- upādānaṃ 5- parivaṭṭaṃ 6- [7]- sattaṭṭhānañca buddho 8- pañcavaggi 9- mahalī āditto 9- niruttipathena cāti. -------------- @Footnote: 1 Po. ukkaṇṇavassasaññā . 2 Po. Ma. Yu. ahetuvādā . 3 Yu. tatruddānaṃ. @4 Po. vattaṃ . 5 Po. upādānaṃ ca. Ma. Yu. udānaṃ . 6 Yu. upādānaṃ. @7 Yu. etthantare parivaṭṭanti dissati . 8 Ma. Yu. sambuddho . 9 Ma. Yu. pañca @mahāli ādittā (vaggo).


             The Pali Tipitaka in Roman Character Volume 17 page 88-90. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1769&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1769&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=134&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6744              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6744              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]