ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [134]   Sāvatthī  .  tatra  kho  .  tayome  bhikkhave  niruttipathā
adhivacanapathā        paññattipathā       asaṅkiṇṇā       asaṅkiṇṇapubbā
na   saṅkiyanti   na   saṅkiyissanti   appaṭikuṭṭhā   samaṇehi   brāhmaṇehi
viññūhi  .  katame  tayo  .  yaṃ  [1]-  bhikkhave rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ
ahosīti    tassa   saṅkhā   ahosīti   tassa   samaññā   ahosīti   tassa
paññatti na tassa saṅkhā atthīti na tassa saṅkhā bhavissatīti.
     {134.1}   Yā   vedanā   atītā   niruddhā  vipariṇatā  ahosīti
tassā   saṅkhā   ahosīti   tassā   samaññā   ahosīti  tassā  paññatti
na  tassā  saṅkhā  atthīti  na  tassā  saṅkhā  bhavissatīti  .  yā  saññā
.pe.   ye   saṅkhārā   atītā   niruddhā   vipariṇatā  ahesunti  tesaṃ
saṅkhā    ahesunti   tesaṃ   samaññā   ahesunti   tesaṃ   paññatti   na
tesaṃ   saṅkhā   atthīti   na   tesaṃ  saṅkhā  bhavissantīti  .  yaṃ  viññāṇaṃ
atītaṃ    niruddhaṃ    vipariṇataṃ   ahosīti   tassa   saṅkhā   ahosīti   tassa
samaññā    ahosīti    tassa    paññatti    na   tassa   saṅkhā   atthīti
@Footnote: 1 Yu. etthantare hisaddo dissati.
Na tassa saṅkhā bhavissatīti.
     [135]   Yaṃ   bhikkhave   rūpaṃ   ajātaṃ   apātubhūtaṃ  bhavissatīti  tassa
saṅkhā    bhavissatīti    tassa    samaññā    bhavissatīti    tassa   paññatti
na   tassa   saṅkhā  atthīti  na  tassa  saṅkhā  ahosīti  .  yā  vedanā
ajātā     apātubhūtā     bhavissatīti     tassā    saṅkhā    bhavissatīti
tassā    samaññā   bhavissatīti   tassā   paññatti   na   tassā   saṅkhā
atthīti   na  tassā  saṅkhā  ahosīti  .  yā  saññā  .  ye  saṅkhārā
ajātā    apātubhūtā   bhavissantīti   tesaṃ   saṅkhā   bhavissantīti   tesaṃ
samaññā    bhavissantīti    tesaṃ   paññatti   na   tesaṃ   saṅkhā   atthīti
na   tesaṃ   saṅkhā   ahesunti   .   yaṃ   viññāṇaṃ   ajātaṃ   apātubhūtaṃ
bhavissatīti    tassa    saṅkhā    bhavissatīti    tassa   samaññā   bhavissatīti
tassa paññatti na tassa saṅkhā atthīti na tassa saṅkhā ahosīti.
     [136]   Yaṃ   bhikkhave   rūpaṃ  jātaṃ  pātubhūtaṃ  atthīti  tassa  saṅkhā
atthīti   tassa   samaññā   atthīti   tassa   paññatti   na   tassa  saṅkhā
ahosīti   na   tassa   saṅkhā   bhavissatīti   .   yā   vedanā   jātā
pātubhūtā    .pe.    atthīti   tassā   paññatti   na   tassā   saṅkhā
ahosīti   na   tassā   saṅkhā   bhavissatīti   .   yā   saññā  .  ye
saṅkhārā   jātā   pātubhūtā   atthīti   tesaṃ   saṅkhā   atthīti   tesaṃ
samaññā   atthīti   tesaṃ   paññatti   na   tesaṃ   saṅkhā   ahesunti  na
Tesaṃ   saṅkhā   bhavissantīti   .   yaṃ   viññāṇaṃ   jātaṃ  pātubhūtaṃ  atthīti
tassa    saṅkhā    atthīti    tassa   samaññā   atthīti   tassa   paññatti
na  tassa  saṅkhā  ahosīti  na  tassa  saṅkhā bhavissatīti. Ime kho bhikkhave
tayo      niruttipathā      adhivacanapathā     paññattipathā     asaṅkiṇṇā
asaṅkiṇṇapubbā   na   saṅkiyanti   na   saṅkiyissanti  appaṭikuṭṭhā  samaṇehi
brāhmaṇehi viññūhi.
     [137]   Yepi   te   bhikkhave   ahesuṃ  ukkalā  1-  vassabhaññā
ahetukavādā  2-   akiriyavādā  natthikavādā  tepime  tayo  niruttipathe
adhivacanapathe     paññattipathe     na    garahitabbaṃ    na    paṭikkositabbaṃ
amaññiṃsu. Taṃ kissa hetu. Nindābyārosaupārambhabhayāti.
             Majjhimapaṇṇāsakassa upāyavaggo paṭhamo.
                      Tassuddānaṃ 3-
   upāyo bījaṃ 4- upādānaṃ 5-       parivaṭṭaṃ 6- [7]- sattaṭṭhānañca
   buddho 8- pañcavaggi 9- mahalī     āditto 9- niruttipathena cāti.
                   --------------
@Footnote: 1 Po. ukkaṇṇavassasaññā .   2 Po. Ma. Yu. ahetuvādā .   3 Yu. tatruddānaṃ.
@4 Po. vattaṃ .    5 Po. upādānaṃ ca. Ma. Yu. udānaṃ .   6 Yu. upādānaṃ.
@7 Yu. etthantare parivaṭṭanti dissati .   8 Ma. Yu. sambuddho .  9 Ma. Yu. pañca
@mahāli ādittā (vaggo).



             The Pali Tipitaka in Roman Character Volume 17 page 88-90. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1769              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1769              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=134&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=62              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6744              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6744              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]