ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [131] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Atha  kho  mahali  3-  licchavī  yena  bhagavā  tenupasaṅkami  .pe. Ekamantaṃ
nisinno  kho  mahali  licchavī  bhagavantaṃ  etadavoca  pūraṇo  bhante  kassapo
evamāha   natthi   hetu   natthi   paccayo  sattānaṃ  saṅkilesāya  ahetū
appaccayā   sattā   saṅkilissanti   natthi  hetu  natthi  paccayo  sattānaṃ
visuddhiyā   ahetū   appaccayā   sattā   visujjhantīti   .   idha  bhagavā
kimāhāti   .   atthi  mahali  hetu  atthi  paccayo  sattānaṃ  saṅkilesāya
sahetū   sappaccayā   sattā   saṅkilissanti   atthi   mahali   hetu  atthi
paccayo sattānaṃ visuddhiyā sahetū sappaccayā sattā visujjhantīti.
     {131.1}   Katamo   pana  bhante  hetu  katamo  paccayo  sattānaṃ
saṅkilesāya kathaṃ sahetū sappaccayā sattā saṅkilissantīti.
     {131.2}     Rūpañca    hidaṃ    mahali    ekantadukkhaṃ    abhavissa
dukkhānupatitaṃ    dukkhāvakkantaṃ    anavakkantaṃ   sukhena   na   yidaṃ   sattā
@Footnote: 1 vimuttamhītīti vā pāṭho .  2 Po. abhinandunti .  3 Po. Ma. Yu. mahāli.

--------------------------------------------------------------------------------------------- page86.

Rūpasmiṃ sārajjeyyuṃ . yasmā ca kho mahali rūpaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ 1- dukkhena tasmā sattā rūpasmiṃ sārajjanti sārāgā saññujjanti saññogā saṅkilissanti . ayaṃpi 2- kho mahali hetu ayaṃ paccayo sattānaṃ saṅkilesāya . Evaṃpi 3- sahetū sappaccayā sattā saṅkilissanti. {131.3} Vedanā ca hidaṃ mahali ekantadukkhā abhavissa dukkhānupatitā dukkhāvakkantā anavakkantā sukhena na yidaṃ sattā vedanāya sārajjeyyuṃ . yasmā ca kho mahali vedanā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena tasmā sattā vedanāya sārajjanti sārāgā saññujjanti saññogā saṅkilissanti . ayaṃpi kho mahali hetu ayaṃ paccayo sattānaṃ saṅkilesāya. Evaṃpi sahetū sappaccayā sattā saṅkilissanti. {131.4} Saññā ca hidaṃ mahali. Saṅkhārā ca hidaṃ mahali ekantadukkhā abhavissaṃsu dukkhānupatitā dukkhāvakkantā anavakkantā sukhena na yidaṃ sattā saṅkhāresu sārajjeyyuṃ . yasmā ca kho mahali saṅkhārā sukhā sukhānupatitā sukhāvakkantā anavakkantā dukkhena tasmā sattā saṅkhāresu sārajjanti sārāgā saññujjanti saññogā saṅkilissanti . Ayaṃpi kho mahali hetu ayaṃ paccayo sattānaṃ saṅkilesāya. Evaṃpi sahetū sappaccayā sattā saṅkilissanti. {131.5} Viññāṇañca hidaṃ mahali ekantadukkhaṃ abhavissa dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ sukhena na yidaṃ sattā viññāṇasmiṃ sārajjeyyuṃ . yasmā ca @Footnote: 1 Po. avakkantaṃ dukkhena . 2 Ma. ayaṃ . 3 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page87.

Kho mahali viññāṇaṃ sukhaṃ sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena tasmā sattā viññāṇasmiṃ sārajjanti sārāgā saññujjanti saññogā saṅkilissanti . ayaṃpi kho mahali hetu ayaṃ paccayo sattānaṃ saṅkilesāya . evaṃpi sahetū sappaccayā sattā saṅkilissantīti. [132] Katamo pana bhante hetu katamo paccayo sattānaṃ visuddhiyā kathaṃ sahetū sappaccayā sattā visujjhantīti . rūpañca hidaṃ mahali ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena na yidaṃ sattā rūpasmiṃ nibbindeyyuṃ . yasmā ca kho mahali rūpaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ 1- sukhena tasmā sattā rūpasmiṃ nibbindanti nibbindaṃ virajjanti virāgā visujjhanti . ayaṃpi kho mahali hetu ayaṃ paccayo sattānaṃ visuddhiyā. Evaṃpi sahetū sappaccayā sattā visujjhanti . vedanā ca hidaṃ mahali ekantasukhā abhavissa .pe. saññā ca hidaṃ mahali . Saṅkhārā ca hidaṃ mahali ekantasukhā abhavissaṃsu . viññāṇañca hidaṃ mahali ekantasukhaṃ abhavissa sukhānupatitaṃ sukhāvakkantaṃ anavakkantaṃ dukkhena na yidaṃ sattā viññāṇasmiṃ nibbindeyyuṃ . yasmā ca kho mahali viññāṇaṃ dukkhaṃ dukkhānupatitaṃ dukkhāvakkantaṃ anavakkantaṃ 2- sukhena tasmā sattā viññāṇasmiṃ nibbindanti nibbindaṃ virajjanti virāgā visujjhanti . ayaṃpi kho mahali hetu ayaṃ paccayo sattānaṃ @Footnote: 1-2 Po. avakkantaṃ dukkhena.

--------------------------------------------------------------------------------------------- page88.

Visuddhiyā. Evaṃpi sahetū sappaccayā sattā visujjhantīti.


             The Pali Tipitaka in Roman Character Volume 17 page 85-88. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1705&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1705&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=131&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=60              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=131              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6739              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6739              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]