ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [106]  Sāvatthiyaṃ  .  tatra  kho . Pañcimāni bhikkhave bījajātāni.
Katamāni   pañca   .   mūlabījaṃ   khandhabījaṃ   phalabījaṃ   aggabījaṃ  bījabījaññeva
pañcamaṃ   .   imāni   cassu   bhikkhave   pañca   bījajātāni   akkhaṇḍāni
apūtikāni   avātātapappahatāni   1-   sārādāni   sukhasayitāni  paṭhavī  ca
nāssa   āpo   ca  nāssa  .  api  numāni  bhikkhave  pañca  bījajātāni
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjeyyunti  .  no  hetaṃ  bhante  .  imāni
cassu   bhikkhave   pañca   bījajātāni  akkhaṇḍāni  2-  .pe.  sukhasayitāni
paṭhavī   ca   assa   āpo   ca   assa  .  api  numāni  bhikkhave  pañca
bījajātāni vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjeyyunti. Evaṃ bhante.
     [107]  Seyyathāpi  bhikkhave  paṭhavīdhātu  evaṃ catasso viññāṇaṭṭhitiyo
daṭṭhabbā    .   seyyathāpi   bhikkhave   āpodhātu   evaṃ   nandirāgo
daṭṭhabbo   .   seyyathāpi   bhikkhave   pañca  bījajātāni  evaṃ  viññāṇaṃ
sāhāraṃ   daṭṭhabbaṃ   .   rūpūpāyaṃ   3-4-   bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya    rūpārammaṇaṃ    rūpappatiṭṭhaṃ   nandūpasevanaṃ   vuḍḍhiṃ
virūḷhiṃ   vepullaṃ   āpajjeyya   .   vedanūpāyaṃ  vā  bhikkhave  viññāṇaṃ
tiṭṭhamānaṃ    tiṭṭheyya   .pe.   nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ
āpajjeyya   .   saññūpāyaṃ   vā   .pe.   saṅkhārūpāyaṃ  vā  bhikkhave
viññāṇaṃ     tiṭṭhamānaṃ     tiṭṭheyya    saṅkhārārammaṇaṃ    saṅkhārappatiṭṭhaṃ
nandūpasevanaṃ   vuḍḍhiṃ   virūḷhiṃ   vepullaṃ   āpajjeyya   .  yo  bhikkhave
evaṃ   vadeyya   ahaṃ   aññatra   rūpā   aññatra   vedanāya   aññatra
@Footnote: 1 Yu. avātātapahatāni .  2 Yu. khaṇḍāni .  3 Ma. rupupayaṃ .  4 Ma. vāsaddo
@natthi.
Saññāya   aññatra   saṅkhārehi   viññāṇassa   āgatiṃ   vā   gatiṃ   vā
cutiṃ   vā   upapattiṃ   vā   vuḍḍhiṃ   vā   virūḷhiṃ   vā   vepullaṃ  vā
paññapessāmīti netaṃ ṭhānaṃ vijjati.
     {107.1}  Rūpadhātuyā  ce  bhikkhave  bhikkhuno  rāgo  pahīno hoti
rāgassa   pahānā   vocchijjatārammaṇaṃ  patiṭṭhā  viññāṇassa  na  hoti .
Vedanādhātuyā   ce  .  saññādhātuyā  ce  .  saṅkhāradhātuyā  ce .
Viññāṇadhātuyā   ce   bhikkhave   bhikkhuno  rāgo  pahīno  hoti  rāgassa
pahānā    vocchijjatārammaṇaṃ    patiṭṭhā    viññāṇassa   na   hoti  .
Tadappatiṭṭhitaṃ     viññāṇaṃ     avirūḷhaṃ     anabhisaṅkhacca    1-    vimuttaṃ
vimuttattā    ṭhitaṃ    ṭhitattā    santusitaṃ   santusitattā   na   paritassati
aparitassaṃ    paccattaññeva    parinibbāyati    .   khīṇā   jāti   .pe.
Nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 17 page 67-68. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1328              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1328              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=106&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=54              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=106              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6579              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6579              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]