ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [6]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā   sakkesu   viharati
devadahaṃ nāma sakyānaṃ nigamo.
    Atha  kho  sambahulā  pacchābhūmagāmikā  bhikkhū yena bhagavā tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ   nisinnā   kho   te   bhikkhū   bhagavantaṃ   etadavocuṃ  icchāma
mayaṃ   bhante   pacchābhūmaṃ   janapadaṃ   gantuṃ   pacchābhūme   janapade  nivāsaṃ
kappetunti   .  apalokito  pana  vo  bhikkhave  sārīputtoti  .  na  kho
no   bhante   apalokito   āyasmā   sārīputtoti  apaloketha  bhikkhave
sārīputtaṃ    .   sārīputto   bhikkhave   paṇḍito   bhikkhūnaṃ   anuggāhako
sabrahmacārīnanti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ.
     [7]   Tena   kho   pana   samayena  āyasmā  sārīputto  bhagavato
avidūre   aññatarasmiṃ   elagalāgumbe  nisinno  hoti  .  atha  kho  te
bhikkhū   bhagavato  bhāsitaṃ  abhinanditvā  anumoditvā  uṭṭhāyāsanā  bhagavantaṃ
abhivādetvā   padakkhiṇaṃ   katvā   yenāyasmā  sārīputto  tenupasaṅkamiṃsu
upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodiṃsu   sammodanīyaṃ

--------------------------------------------------------------------------------------------- page8.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ sārīputtaṃ etadavocuṃ icchāma mayaṃ āvuso sārīputta pacchābhūmaṃ janapadaṃ gantuṃ pacchābhūme janapade nivāsaṃ kappetunti 1-. Apalokito no satthāti. {7.1} Santi hāvuso nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃvādāyasmantānaṃ 2- satthā kimakkhāyīti . kacci vo āyasmantānaṃ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya yathā byākaramānā āyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṃ abhūtena abbhācikkheyyātha dhammassa cānudhammaṃ byākareyyātha na ca koci sahadhammiko vādānupāto 3- gārayhaṃ ṭhānaṃ āgaccheyyāti . dūratopi kho mayaṃ āvuso āgaccheyyāma āyasmato sārīputtassa santike etassa bhāsitassa atthamaññātuṃ sādhu vatāyasmantaṃ yeva sārīputtaṃ paṭibhātu etassa bhāsitassa atthoti. [8] Tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evamāvusoti kho te bhikkhū āyasmato sārīputtassa paccassosuṃ . Āyasmā sārīputto etadavoca santi hāvuso nānāverajjagataṃ bhikkhuṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā @Footnote: 1 Po. Ma. Yu. itisaddo natthi . 2 Ma. kiṃvādi panāyasmantānaṃ . 3 Po. Ma. Yu. @vādānuvādo.

--------------------------------------------------------------------------------------------- page9.

Vīmaṃsakā kiṃvādāyasmantānaṃ satthā kimakkhāyīti . evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha chandarāgavinayakkhāyī kho no āvuso satthāti. {8.1} Evaṃ byākatepi kho āvuso assu yeva uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kismiṃ panāyasmantānaṃ chandarāgavinayakkhāyī satthāti . evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso chandarāgavinayakkhāyī satthā . vedanāya . saññāya . Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti. {8.2} Evaṃ byākatepi kho āvuso assu yeva uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃ panāyasmantānaṃ ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā . vedanāya . Saññāya . saṅkhāresu . viññāṇe chandarāgavinayakkhāyī satthāti . Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso avītarāgassa 1- avītachandassa avītapemassa avītapipāsassa avītapariḷāhassa avītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkha- domanassupāyāsā . vedanāya . saññāya . saṅkhāresu avītarāgassa .pe. avītataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā @Footnote: 1 Po. Ma. Yu. avigatarāgassātyādi pāṭho dissati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page10.

Uppajjanti sokaparidevadukkhadomanassupāyāsā . viññāṇe avītarāgassa avītachandassa avītapemassa avītapipāpassa avītapariḷāhassa avītataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā . idaṃ kho no āvuso ādīnavaṃ disvā rūpe chandarāgavinayakkhāyī satthā 1- . Vedanāya . saññāya . saṅkhāresu . viññāṇe chandarāgavinayakkhāyī satthāti. {8.3} Evaṃ byākatepi kho āvuso assu yeva uttariṃ pañhaṃ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso manussā vīmaṃsakā kiṃ panāyasmantānaṃ ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā . vedanāya . Saññāya . saṅkhāresu . viññāṇe chandarāgavinayakkhāyī satthāti . Evaṃ puṭṭhā tumhe āvuso evaṃ byākareyyātha rūpe kho āvuso vītarāgassa vītachandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkha- domanassupāyāsā . vedanāya . saññāya . saṅkhāresu vītarāgassa vītachandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tesaṃ saṅkhārānaṃ vipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā . viññāṇe vītarāgassa vītachandassa vītapemassa vītapipāsassa vītapariḷāhassa vītataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā @Footnote: 1 Po. Yu. satthāti.

--------------------------------------------------------------------------------------------- page11.

Nuppajjanti sokaparidevadukkhadomanassupāyāsā . idaṃ kho no āvuso ānisaṃsaṃ disvā rūpe chandarāgavinayakkhāyī satthā . vedanāyaṃ . Saññāya. Saṅkhāresu. Viññāṇe chandarāgavinayakkhāyī satthāti. [9] Akusale cāvuso dhamme upasampajja viharato diṭṭhe 1- ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā na yidaṃ bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeyya . yasmā ca kho āvuso akusale dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā tasmā bhagavā akusalānaṃ dhammānaṃ pahānaṃ vaṇṇeti. [10] Kusale cāvuso dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupāyāso sapariḷāho kāyassa ca bhedā paraṃ maraṇā duggati pāṭikaṅkhā na yidaṃ bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇeyya . yasmā ca kho āvuso kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho kāyassa ca bhedā paraṃ maraṇā sugati pāṭikaṅkhā tasmā bhagavā kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti. Idamavoca āyasmā sārīputto . attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. @Footnote: 1 Po. Yu. diṭṭheva.


             The Pali Tipitaka in Roman Character Volume 17 page 7-11. https://84000.org/tipitaka/read/roman_read.php?B=17&A=132&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=132&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=6&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=2              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=6              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6204              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6204              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]