ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [97]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   atha   kho   soṇo  gahapatiputto  yena
bhagavā   tenupasaṅkami   upasaṅkamitvā   .pe.   ekamantaṃ   nisinnaṃ   kho
soṇaṃ   gahapatiputtaṃ   bhagavā   etadavoca   ye   hi  keci  soṇa  samaṇā
vā   brāhmaṇā   vā   aniccena   rūpena   dukkhena   vipariṇāmadhammena
seyyohamasmīti    vā   samanupassanti   sadisohamasmīti   vā   samanupassanti
hīnohamasmīti   vā  samanupassanti  kimaññatra  1-  yathābhūtassa  adassanā .
Aniccāya   vedanāya   dukkhāya   vipariṇāmadhammāya   seyyohamasmīti   vā
samanupassanti     sadisohamasmīti     vā     samanupassanti     hīnohamasmīti
vā    samanupassanti   kimaññatra   yathābhūtassa   adassanā   .   aniccāya
saññāya    .    aniccehi    saṅkhārehi    dukkhehi    vipariṇāmadhammehi
seyyohamasmīti    vā   samanupassanti   sadisohamasmīti   vā   samanupassanti
hīnohamasmīti   vā   samanupassanti   kimaññatra   yathābhūtassa   adassanā .
Aniccena   viññāṇena   dukkhena   vipariṇāmadhammena   seyyohamasmīti  vā
samanupassanti    sadisohamasmīti    vā    samanupassanti   hīnohamasmīti   vā
samanupassanti kimaññatra yathābhūtassa adassanā.
     [98]   Ye   ca   kho  keci  soṇa  samaṇā  vā  brāhmaṇā  vā
aniccena    rūpena    dukkhena   vipariṇāmadhammena   seyyohamasmītipi   na
@Footnote: 1 Yu. kimaññattha. sabbattha idīsameva.

--------------------------------------------------------------------------------------------- page61.

Samanupassanti sadisohamasmītipi na samanupassanti hīnohamasmītipi na samanupassanti kimaññatra yathābhūtassa dassanā . aniccāya vedanāya . aniccāya saññāya . aniccehi saṅkhārehi . Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyohamasmītipi na samanupassanti sadisohamasmītipi na samanupassanti hīnohamasmītipi na samanupassanti kimaññatra yathābhūtassa dassanā. [99] Taṃ kiṃ maññasi soṇa rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . vedanā niccā vā aniccā vāti . aniccā bhante . Saññā . saṅkhārā . viññāṇaṃ niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti. No hetaṃ bhante. [100] Tasmā tiha soṇa yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Yā kāci vedanā . yā kāci saññā . ye keci saṅkhārā .

--------------------------------------------------------------------------------------------- page62.

Yaṅkiñci viññāṇaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Evaṃ passaṃ soṇa sutavā ariyasāvako rūpasmiṃpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 17 page 60-62. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1192&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1192&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=97&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=49              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6554              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6554              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]