ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [95]   Sāvatthiyaṃ   .   tatra  kho  .  pañca  ca  bhikkhave  khandhe
@Footnote: 1 Po. samanupassanāti. Ma. samanupassati.
Desessāmi    pañcupādānakkhandhe   ca   taṃ   suṇātha   .   katame   ca
bhikkhave   pañcakkhandhā   .  yaṅkiñci  bhikkhave  rūpaṃ  atītānāgatapaccuppannaṃ
ajjhattaṃ   vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ  vā  paṇītaṃ
vā  yaṃ  dūre  santike vā. Ayaṃ vuccati rūpakkhandho. Yā kāci vedanā.
Yā   kāci   saññā   .   ye  keci  saṅkhārā  atītānāgatapaccuppannā
paccuppannā   ajjhattā  vā  bahiddhā  vā  oḷārikā  vā  sukhumā  vā
hīnā  vā  paṇītā vā ye dūre santike vā. Ayaṃ vuccati saṅkhārakkhandho.
Yaṅkiñci    viññāṇaṃ    atītānāgatapaccuppannaṃ    ajjhattaṃ   vā   bahiddhā
vā  oḷārikaṃ  vā  sukhumaṃ  vā  hīnaṃ vā paṇītaṃ vā yaṃ dūre  santike vā.
Ayaṃ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave pañcakkhandhā.
     [96]  Katame  ca  bhikkhave pañcupādānakkhandhā. Yaṅkiñci bhikkhave rūpaṃ
atītānāgatapaccuppannaṃ   ajjhattaṃ  vā  bahiddhā  vā  oḷārikaṃ  vā  sukhumaṃ
vā  hīnaṃ  vā paṇītaṃ vā yaṃ dūre santike vā sāsavaṃ upādāniyaṃ. Ayaṃ vuccati
rūpūpādānakkhandho . Yā kāci vedanā .pe. Yā dūre santike vā sāsavā
upādāniyā  .  ayaṃ  vuccati vedanūpādānakkhandho. Yā kāci saññā .pe.
Yā  dūre  santike  vā  sāsavā upādāniyā. Ayaṃ vuccati saññūpādānak-
khandho  .  ye  keci  saṅkhārā .pe. Sāsavā upādāniyā. Ayaṃ vuccati
saṅkhārūpādānakkhandho    .    yaṅkiñci   viññāṇaṃ   atītānāgatapaccuppannaṃ
.pe.   Yaṃ   dūre   santike   vā  sāsavaṃ  upādāniyaṃ  .  ayaṃ  vuccati
viññāṇūpādānakkhandho       .       ime      vuccanti      bhikkhave
pañcupādānakkhandhāti.



             The Pali Tipitaka in Roman Character Volume 17 page 58-60. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1169              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1169              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=95&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=95              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6544              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6544              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]