ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [89]   Sāvatthiyaṃ   .   tatra  kho  .  sakkāyasamudayagāminiñca  vo
bhikkhave    paṭipadaṃ    desessāmi    sakkāyanirodhagāminiñca   paṭipadaṃ   taṃ
suṇātha   .   katamā   ca  bhikkhave  sakkāyasamudayagāminī  paṭipadā  .  idha
bhikkhave   assutavā  puthujjano  ariyānaṃ  adassāvī  ariyadhammassa  akovido
ariyadhamme   avinīto   sappurisānaṃ   adassāvī   sappurisadhammassa  akovido
sappurisadhamme    avinīto    rūpaṃ   attato   samanupassati   rūpavantaṃ   vā
attānaṃ   attani   vā   rūpaṃ   rūpasmiṃ   vā   attānaṃ  vedanaṃ  attato
.pe.    saññaṃ    .   saṅkhāre   .   viññāṇaṃ   attato   samanupassati
viññāṇavantaṃ    vā    attānaṃ    attani    vā   viññāṇaṃ   viññāṇasmiṃ
vā  attānaṃ  .  ayaṃ vuccati bhikkhave [1]- sakkāyasamudayagāminī paṭipadāti.
Iti     hidaṃ     bhikkhave    vuccati    dukkhasamudayagāminī    samanupassanāti
ayamevettha attho.
     [90]   Katamā   ca  bhikkhave  sakkāyanirodhagāminī  paṭipadā  .  idha
bhikkhave   sutavā   ariyasāvako   ariyānaṃ  dassāvī  ariyadhammassa  kovido
ariyadhamme    suvinīto   sappurisānaṃ   dassāvī   sappurisadhammassa   kovido
sappurisadhamme   suvinīto   na   rūpaṃ   attato   samanupassati   na  rūpavantaṃ
vā   attānaṃ   na   attani   vā   rūpaṃ   na  rūpasmiṃ  vā  attānaṃ  na
@Footnote: 1 Ma. Yu. sakkāyasamudayagāminī paṭipadā.

--------------------------------------------------------------------------------------------- page56.

Vedanaṃ attato . na saññaṃ . na saṅkhāre . na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ vā attānaṃ . ayaṃ vuccati bhikkhave sakkāyanirodhagāminī paṭipadāti . iti hidaṃ bhikkhave vuccati dukkhanirodhagāminī samanupassanāti ayamevettha atthoti.


             The Pali Tipitaka in Roman Character Volume 17 page 55-56. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1091&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1091&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=89&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=44              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=89              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6497              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6497              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]