ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

          Khandhasaṃyuttassa mūlapaṇṇāsake attadīpavaggo pañcamo
     [87]   Sāvatthiyaṃ   .  tatra  kho   .  attadīpā  bhikkhave  viharatha
attasaraṇā    anaññasaraṇā    dhammadīpā    dhammasaraṇā   anaññasaraṇā  .
Attadīpānaṃ   bhikkhave   viharataṃ   attasaraṇānaṃ   anaññasaraṇānaṃ   dhammadīpānaṃ
dhammasaraṇānaṃ   anaññasaraṇānaṃ   yonisova   1-   upaparikkhitabbo  kiṃjātikā
sokaparidevadukkhadomanassupāyāsā kiṃpahotikāti.
     {87.1}   Kiṃjātikā  ca  bhikkhave  sokaparidevadukkhadomanassupāyāsā
kiṃpahotikā   .   idha   bhikkhave  assutavā  puthujjano  ariyānaṃ  adassāvī
ariyadhammassa    akovido   ariyadhamme   avinīto   sappurisānaṃ   adassāvī
sappurisadhammassa    akovido    sappurisadhamme    avinīto   rūpaṃ   attato
samanupassati  rūpavantaṃ  vā  attānaṃ  attani  vā  rūpaṃ  rūpasmiṃ  vā attānaṃ
tassa   taṃ   rūpaṃ  vipariṇamati  aññathā  hoti  tassa  rūpavipariṇāmaññathābhāvā
uppajjanti    sokaparidevadukkhadomanassupāyāsā    .    vedanaṃ   attato
samanupassati   vedanāvantaṃ   vā   attānaṃ  attani  vā  vedanaṃ  vedanāya
vā   attānaṃ   tassa   sā   vedanā   vipariṇamati  aññathā  hoti  tassa
vedanāvipariṇāmaññathābhāvā         uppajjanti        sokaparidevadukkha-
domanassupāyāsā   .  saññaṃ  .  saṅkhāre  attato  samanupassati  .pe.
Viññāṇaṃ   attato   samanupassati   viññāṇavantaṃ  vā  attānaṃ  attani  vā
viññāṇaṃ  viññāṇasmiṃ  vā  attānaṃ   tassa  taṃ  viññāṇaṃ  vipariṇamati aññathā
@Footnote: 1 Yu. yoniyeva. Ma. yoni upaparikkhitabbā.
Hoti        tassa        viññāṇavipariṇāmaññathābhāvā       uppajjanti
sokaparidevadukkhadomanassupāyāsā.
     [88]  Rūpassa  tveva  bhikkhave  aniccataṃ  viditvā  vipariṇāmaṃ  virāgaṃ
nirodhaṃ   pubbe   ceva   rūpaṃ   etarahi   ca   sabbaṃ  rūpaṃ  aniccaṃ  dukkhaṃ
vipariṇāmadhammanti    evametaṃ    yathābhūtaṃ   sammappaññāya   passato   ye
sokaparidevadukkhadomanassupāyāsā   te   pahiyyanti   tesaṃ   pahānā   na
paritassati  aparitassaṃ  sukhaṃ  viharati  sukhavihārī  bhikkhu tadaṅganibbutoti vuccati.
Vedanāya   tveva   bhikkhave  aniccataṃ  viditvā  vipariṇāmaṃ  virāgaṃ  nirodhaṃ
pubbe   ceva   vedanā   etarahi  ca  sabbā  vedanā  aniccā  dukkhā
vipariṇāmadhammāti    evametaṃ    yathābhūtaṃ   sammappaññāya   passato   ye
sokaparidevadukkhadomanassupāyāsā   te   pahiyyanti   tesaṃ   pahānā   na
paritassati   aparitassaṃ   sukhaṃ   viharati   sukhavihārī   bhikkhu   tadaṅganibbutoti
vuccati   .   saññāya  .  saṅkhārānaṃ  tveva  bhikkhave  aniccataṃ  viditvā
vipariṇāmaṃ  virāgaṃ  nirodhaṃ  pubbe ceva saṅkhārā etarahi ca sabbe saṅkhārā
aniccā   dukkhā   vipariṇāmadhammāti   evametaṃ   yathābhūtaṃ   sammappaññāya
passato     ye    sokaparidevadukkhadomanassupāyāsā    te    pahiyyanti
tesaṃ   pahānā   na   paritassati  aparitassaṃ  sukhaṃ  viharati  sukhavihārī  bhikkhu
tadaṅganibbutoti    vuccati   .   viññāṇassa   tveva   bhikkhave   aniccataṃ
viditvā   vipariṇāmaṃ   virāgaṃ  nirodhaṃ  pubbe  ceva  viññāṇaṃ  etarahi  ca
sabbaṃ   viññāṇaṃ   aniccaṃ   dukkhaṃ   vipariṇāmadhammanti   evametaṃ   yathābhūtaṃ
Sammappaññāya    passato    ye   sokaparidevadukkhadomanassupāyāsā   te
pahiyyanti    tesaṃ   pahānā   na   paritassati   aparitassaṃ   sukhaṃ   viharati
sukhavihārī bhikkhu tadaṅganibbutoti vuccatīti.



             The Pali Tipitaka in Roman Character Volume 17 page 53-55. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1048              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1048              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=87&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=43              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=87              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=6483              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=6483              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]