ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [65]  Sāvatthiyaṃ  viharati  ...  dasabalasamannāgato bhikkhave tathāgato
catūhi   ca   vesārajjehi  samannāgato  āsabhaṇṭhānaṃ  paṭijānāti  parisāsu
sīhanādaṃ   nadati   brahmacakkaṃ   pavatteti  iti  rūpaṃ  iti  rūpassa  samudayo
iti   rūpassa   atthaṅgamo   iti   vedanā  iti  vedanāya  samudayo  iti

--------------------------------------------------------------------------------------------- page34.

Vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamo iti imasmiṃ sati idaṃ hoti imassuppādā idaṃ uppajjati imasmiṃ asati idaṃ na hoti imassa nirodhā idaṃ nirujjhati yadidaṃ avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāya tveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. evametassa kevalassa dukkhakkhandhassa nirodho hoti. [66] Evaṃ svākkhāto bhikkhave mayā dhammo uttāno vivaṭo pakāsito chinnapilotiko . evaṃ svākkhāte kho bhikkhave mayā dhamme uttāne vivaṭe pakāsite chinnapilotike alameva saddhāpabbajitena kulaputtena viriyaṃ ārabhituṃ kāmaṃ taco ca nahāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā purisassa 1- viriyassa saṇṭhānaṃ bhavissatīti. {66.1} Dukkhaṃ bhikkhave kusīto viharati vokiṇṇo pāpakehi akusalehi dhammehi mahantañca sadatthaṃ parihāpeti . āraddhaviriyo ca kho bhikkhave sukhaṃ viharati pavivitto pāpakehi akusalehi dhammehi mahantañca sadatthaṃ paripūreti . na bhikkhave @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page35.

Hīnena aggassa patti hoti aggena ca kho [1]- aggassa patti hoti. Maṇḍapeyyamidaṃ bhikkhave brahmacariyaṃ satthā sammukhībhūto. [67] Tasmātiha bhikkhave viriyaṃ ārabhatha appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya evaṃ no ayaṃ amhākaṃ pabbajjā avaṃkatā 2- avañjhā bhavissati saphalā saudrayā yesaṃ 3- mayaṃ paribhuñjāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsāti evaṃ hi vo bhikkhave sikkhitabbaṃ . attatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ . Paratthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetuṃ . ubhayatthaṃ vā hi bhikkhave sampassamānena alameva appamādena sampādetunti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 33-35. https://84000.org/tipitaka/read/roman_read.php?B=16&A=681&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=681&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=65&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=18              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=65              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1099              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1099              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]