ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [691]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
āyasmā   ca   sārīputto   āyasmā   ca  mahāmoggallāno  rājagahe
viharanti   veḷuvane  kalandakanivāpe  ekavihāre  .  atha  kho  āyasmā
sārīputto     sāyaṇhasamayaṃ     paṭisallānā     vuṭṭhito    yenāyasmā
mahāmoggallāno       tenupasaṅkami      upasaṅkamitvā      āyasmatā
mahāmoggallānena    saddhiṃ    sammodi    sammodanīyaṃ    kathaṃ   sārāṇīyaṃ
vītisāretvā ekamantaṃ nisīdi.
     [692]  Ekamantaṃ  nisinno  kho  āyasmā  sārīputto  āyasmantaṃ
mahāmoggallānaṃ  etadavoca  vippasannāni  kho  te  āvuso  moggallāna
indriyāni    parisuddho   mukhavaṇṇo   pariyodāto   santena   nūnāyasmā
mahāmoggallāno   ajja   vihārena   vihāsīti   .  oḷārikena  khvāhaṃ
āvuso   ajja   vihārena  vihāsiṃ  apica  me  ahosi  dhammī  kathāti .
Kena   saddhiṃ   panāyasmato  mahāmoggallānassa  ahosi  dhammī  kathāti .
Bhagavatā   kho  me  āvuso  saddhiṃ  ahosi  dhammī  kathāti  .  dūre  kho
āvuso   bhagavā   etarahi   sāvatthiyaṃ  viharati  jetavane  anāthapiṇḍikassa
ārāme   kinnu   kho   āyasmā   mahāmoggallāno  bhagavantaṃ  iddhiyā
upasaṅkami    udāhu    bhagavā    āyasmantaṃ   mahāmoggallānaṃ   iddhiyā
upasaṅkamīti   .   na   khvāhaṃ   āvuso   bhagavantaṃ   iddhiyā   upasaṅkamiṃ
napi   maṃ   bhagavā   iddhiyā   upasaṅkami   apica   me   yāvatā  bhagavā
ettāvatā   dibbacakkhuṃ   1-   visujjhi   dibbā  ca  sotadhātu  bhagavatopi
yāvatāhaṃ  ettāvatā  dibbacakkhuṃ  1-  visujjhi  dibbā  ca  sotadhātūti .
Yathākathaṃ    panāyasmato    mahāmoggallānassa   bhagavatā   saddhiṃ   ahosi
dhammī kathāti.
     [693]   Idhāhaṃ   āvuso   bhagavantaṃ   etadavocaṃ   āraddhaviriyo
āraddhaviriyoti  bhante  vuccati  kittāvatā  nu  kho  bhante  āraddhaviriyo
hotīti   .   evaṃ   vutte   maṃ   āvuso   bhagavāpi   2-  etadavoca
idha    moggallāna   bhikkhu   āraddhaviriyo   viharati   kāmaṃ   taco   ca
nahāru   ca  aṭṭhi  ca  avasissatu  sarīre  avasussatu  3-  maṃsalohitaṃ  yantaṃ
purisathāmena     purisaviriyena     purisaparakkamena    pattabbaṃ    na    taṃ
apāpuṇitvā   viriyassa   saṇṭhānaṃ   bhavissatīti   evaṃ   kho   moggallāna
āraddhaviriyo   hotīti  .  evaṃ  4-  kho  me  āvuso  bhagavatā  saddhiṃ
ahosi dhammī kathāti.
     [694]   Seyyathāpi   āvuso   himavato   pabbatarājassa  parittā
@Footnote: 1 Ma. Yu. dibbacakkhu .  2 Ma. Yu. pisaddo natthi .  3 Ma. Yu. upasussatu.
@4 Yu. evameva.
Pāsāṇasakkharā    yāvadeva   upanikkhepanamattāya   evameva   kho   mayaṃ
āyasmato      mahāmoggallānassa     yāvadeva     upanikkhepanamattāya
āyasmā      hi      mahāmoggallāno     mahiddhiko     mahānubhāvo
ākaṅkhamāno kappaṃ tiṭṭheyyāti.
     [695]    Seyyathāpi   āvuso   mahatiyā   loṇaghaṭāya   parittā
loṇasakkharā  1-  yāvadeva upanikkhepanamattāya evameva kho mayaṃ āyasmato
sārīputtassa   yāvadeva   upanikkhepanamattāya   āyasmā   hi  sārīputto
bhagavatā anekapariyāyena thomito vaṇṇito pasattho
       sārīputto ca 2- paññāya   sīlena upasamena ca
       yopi pāragato 3- bhikkhu    eva so paramo siyāti 4-.
Itiha   5-   te   ubho   mahānāgā   aññamaññassa   subhāsitaṃ   sulapitaṃ
samanumodiṃsūti. Tatiyaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 320-322. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6432              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6432              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=691&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=231              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=691              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5682              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5682              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]