![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[685] Sāvatthiyaṃ viharati ... Assuttha no tumhe bhikkhave rattiyā paccūsasamayaṃ sigālassa vassamānassāti . evaṃ bhante . siyā kho bhikkhave tasmiṃ jarasigāle kāci 1- kataññutā kataveditā na tveva idhekacce sakyaputtiyapaṭiññe siyā kāci 1- kataññutā kataveditā . Tasmātiha bhikkhave evaṃ sikkhitabbaṃ kataññuno bhavissāma katavedino na 2- ca no amhesu appakampi kataṃ vinasissatīti 3- evañhi vo bhikkhave sikkhitabbanti. Dvādasamaṃ. Tassa uddānaṃ kūṭaṃ nakhasikha kulaṃ okkhā satti dhanuggaho āṇi kaliṅgaro nāgo viḷāro dve sigālakāti. Opammasaṃyuttaṃ aṭṭhamaṃ samattaṃ. --------- @Footnote: 1 Ma. Yu. yā kāci . 2 Yu. na ca noti na dissati. amhesu appakaṃpi kataṃ mā @nasissatīti iti ettakampana dissati . 3 Ma. nassissatīti.The Pali Tipitaka in Roman Character Volume 16 page 317. http://www.84000.org/tipitaka/read/roman_read.php?B=16&A=6369 Compare with The Pali Tipitaka in Thai Character :- http://www.84000.org/tipitaka/read/pali_read.php?B=16&A=6369 Compare with The Royal Version of Thai Tipitaka :- http://www.84000.org/tipitaka/read/byitem.php?book=16&item=685&items=1 Compare with The MCU Version of Thai Tipitaka :- http://www.84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=228 Study Atthakatha :- http://www.84000.org/tipitaka/attha/attha.php?b=16&i=685 The Pali Atthakatha in Thai :- http://www.84000.org/tipitaka/atthapali/read_th.php?B=12&A=5638 The Pali Atthakatha in Roman :- http://www.84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5638 Contents of The Tipitaka Volume 16 http://www.84000.org/tipitaka/read/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com