ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [677]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa    ārāme    .   tena   kho   pana   samayenāññataro
navo   bhikkhu   ativelaṃ  kulāni  upasaṅkamati  .  tamenaṃ  bhikkhū  evamāhaṃsu
mā   āyasmā  ativelaṃ  kulāni  upasaṅkamīti  .  so  bhikkhūhi  vuccamāno
evamāha    ime   hi   nāma   therā   bhikkhū   kulāni   upasaṅkamitabbaṃ
maññissanti    kimaṅgaṃ    panāhanti    .   atha   kho   sambahulā   bhikkhū
yena    bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā   kho  te  bhikkhū  bhagavantaṃ
etadavocuṃ   idha   bhante   aññataro   navo   bhikkhu   ativelaṃ   kulāni
upasaṅkamati    tamenaṃ    bhikkhū    evamāhaṃsu   mā   āyasmā   ativelaṃ
kulāni   upasaṅkamīti   so   bhikkhūhi   vuccamāno   evamāha   ime   hi
nāma    therā    bhikkhū    kulāni   upasaṅkamitabbaṃ   maññissanti   kimaṅgaṃ
panāhanti.
     [678]   Bhūtapubbaṃ  bhikkhave  araññāyatane  mahā  sarasi  taṃ  nāgā
upanissāya   viharanti   .   te   taṃ   sarasiṃ   ogāhetvā   soṇḍāya
bhisamūḷālaṃ   1-   abbhuggahetvā  2-  suvikkhālitaṃ  vikkhāletvā  akaddamaṃ
saṅkhāditvā  3-  ajjhoharanti  tesantaṃ  vaṇṇāya  ceva  hoti  balāya  ca
na   ca   tatonidānaṃ   maraṇaṃ   vā   nigacchanti  maraṇamattaṃ  vā  dukkhaṃ .
@Footnote: 1 Ma. bhisamuḷālaṃ. Yu. bhisamulālaṃ. evamuparipi .  2 Ma. abbuhetvā. evamuparipi.
@3 Yu. saṅkharitvā.

--------------------------------------------------------------------------------------------- page314.

Tesaññeva kho pana bhikkhave mahānāgānaṃ anusikkhamānā taruṇā bhikacchāpā 1- te taṃ sarasiṃ ogāhetvā soṇḍāya bhisamūḷālaṃ abbhuggahetvā na suvikkhālitaṃ vikkhāletvā sakaddamaṃ asaṅkhāditvā 2- ajjhoharanti tesantaṃ neva vaṇṇāya hoti na balāya tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ. [679] Evameva kho bhikkhave idha therā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti te tattha dhammaṃ bhāsanti tesaṃ gihī pasannā pasannākāraṃ karonti te taṃ lābhaṃ agadhitā amucchitā anajjhāpannā 3- ādīnavadassāvino nissaraṇapaññā paribhuñjanti tesantaṃ vaṇṇāya ceva hoti balāya ca na ca tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ . Tesaññeva kho pana bhikkhave therānaṃ bhikkhūnaṃ anusikkhamānā navā bhikkhū pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisanti te tattha dhammaṃ bhāsanti tesaṃ gihī pasannā pasannākāraṃ karonti te taṃ lābhaṃ gadhitā mucchitā ajjhāpannā 4- anādīnavadassāvino anissaraṇapaññā paribhuñjanti tesantaṃ neva vaṇṇāya hoti na balāya tatonidānaṃ maraṇaṃ vā nigacchanti maraṇamattaṃ vā dukkhaṃ . tasmātiha bhikkhave evaṃ sikkhitabbaṃ agadhitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjissāmāti evañhi vo bhikkhave @Footnote: 1 Ma. Yu. bhiṅkacchāpā . 2 Yu. saṅkharitvā . 3 Ma. anajjhopannā. @4 Ma. ajjhopannā. evamuparipi.

--------------------------------------------------------------------------------------------- page315.

Sikkhitabbanti. Navamaṃ.


             The Pali Tipitaka in Roman Character Volume 16 page 313-315. https://84000.org/tipitaka/read/roman_read.php?B=16&A=6281&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=6281&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=677&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=225              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=677              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5617              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5617              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]