ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                       Lakkhaṇasaṃyuttaṃ
                        ------
                      paṭhamavaggo paṭhamo
     [636]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  rājagahe  viharati
veḷuvane   kalandakanivāpe   .   tena  kho  pana  samayena  āyasmā  ca
lakkhaṇo    āyasmā    ca    mahāmoggallāno    gijjhakūṭe    pabbate
viharanti.
     [637]   Atha   kho   āyasmā   mahāmoggallāno   pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    yenāyasmā    lakkhaṇo   tenupasaṅkami
upasaṅkamitvā  āyasmantaṃ  lakkhaṇaṃ  etadavoca  ehi  āvuso  1-  lakkhaṇa
rājagahaṃ   piṇḍāya   pavisissāmāti   .   evamāvusoti   kho   āyasmā
lakkhaṇo   āyasmato   mahāmoggallānassa   paccassosi   .   atha   kho
āyasmā     mahāmoggallāno     gijjhakūṭā    pabbatā    orohanto
aññatarasmiṃ   padese  sitaṃ  pātvākāsi  .  atha  kho  āyasmā  lakkhaṇo
āyasmantaṃ    mahāmoggallānaṃ    etadavoca   ko   nu   kho   āvuso
moggallāna   hetu   ko   paccayo  sitassa  pātukammāyāti  .  akālo
kho    āvuso    lakkhaṇa   etassa   pañhassa   bhagavato   maṃ   santike
etaṃ pañhaṃ pucchāti.
     [638]  Atha  kho āyasmā ca lakkhaṇo āyasmā ca mahāmoggallāno
@Footnote: 1 Ma. Yu. āyāmāvuso.
Rājagahe     piṇḍāya     caritvā     pacchābhattaṃ    piṇḍapātapaṭikkantā
yena       bhagavā      tenupasaṅkamiṃsu      upasaṅkamitvā      bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdiṃsu    .    ekamantaṃ   nisinno   kho
āyasmā     lakkhaṇo     āyasmantaṃ     mahāmoggallānaṃ    etadavoca
idhāyasmā     mahāmoggallāno    gijjhakūṭā    pabbatā    orohanto
aññatarasmiṃ    padese    sitaṃ   pātvākāsi   ko   nu   kho   āvuso
moggallāna hetu ko paccayo sitassa pātukammāyāti.
     [639]   Idhāhaṃ  āvuso  gijjhakūṭā  pabbatā  orohanto  addasaṃ
aṭṭhisaṅkhalikaṃ   vehāsaṃ   gacchantiṃ  1-  tamenaṃ  gijjhāpi  kākāpi  kulalāpi
anupatitvā   anupatitvā   [2]-   vitudenti  vitacchenti  virājenti  3-4-  sudaṃ  aṭṭassaraṃ  karoti  tassa  mayhaṃ  āvuso etadahosi acchariyaṃ
vata  bho  abbhūtaṃ  vata  bho  evarūpopi  nāma  satto  bhavissati evarūpopi
nāma yakkho bhavissati evarūpopi nāma attabhāvapaṭilābho bhavissatīti.
     [640]   Atha   kho   bhagavā   bhikkhū   āmantesi  cakkhubhūtā  vata
bhikkhave   sāvakā   viharanti   ñāṇabhūtā  vata  bhikkhave  sāvakā  viharanti
yatra   hi   nāma   sāvako   evarūpaṃ   ñassati  vā  dakkhati  vā  sakkhiṃ
vā  karissati  .  pubbeva  5-  me  so  bhikkhave  satto  diṭṭho ahosi
apicāhaṃ   na   byākāsiṃ   ahañcetaṃ   byākareyyaṃ  parepi  6-  me  na
saddaheyyuṃ    ye    me   na   saddaheyyuṃ   tesantaṃ   assa   dīgharattaṃ
ahitāya   dukkhāya   .   eso  bhikkhave  satto  imasmiññeva  rājagahe
@Footnote: 1 Yu. gacchantaṃ .  2 Ma. Yu. phāsuḷantarikāhi .  3 Yu. vibhajenti.
@4 Yu. sāssudaṃ. evamuparipi .  5 Yu. pubbepi .  6 Ma. Yu. pare ca.
Goghātako   ahosi   so   tassa   kammassa   vipākena   bahūni  vassāni
bahūni    vassasatāni    bahūni    vassasahassāni    bahūni   vassasatasahassāni
niraye    pacittha   1-   tasseva   kammassa   vipākāvasesena   evarūpaṃ
attabhāvapaṭilābhaṃ paṭisaṃvedayatīti. Paṭhamaṃ.
             [sabbesaṃ suttantānaṃ eseva peyyālo]



             The Pali Tipitaka in Roman Character Volume 16 page 298-300. https://84000.org/tipitaka/read/roman_read.php?B=16&A=5967              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=5967              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=636&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=196              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=636              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=5291              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=5291              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]